________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समयार्थबोधिनी टीका प्र. श्रु. अ. ११ मोक्षस्वरूपनिरूपणम्
२०१ अयं करुणादानामयदानविषयको निषेधो न विज्ञेयः, तयोः शास्त्रे विधेयरवेन मतिपादनादिति ॥२०॥
तर्हि किं कर्त्तव्यं तत्राहमूलम्-दुहओ वि ते ण भासंति, अस्थि वा नत्थि वा पुणो।
आयं यस्स हच्चों णं, निव्वाणं पाउणंति ते"॥२१॥ छाया-द्विधाऽपि ते न भाषन्ते, अस्ति वा नास्ति वा पुनः ।
____आयं हि रजसो हित्या, निर्वाणं प्राप्नुवन्ति ते ॥२१॥
अन्वयार्थ:-(ते दुइओ वि अत्थि वा नत्यि वा पुणो ण भासं त) ते साधक: द्विषापि अस्ति पुण्यं नास्ति वा पुण्यं पुन ने भाषन्ते किन्तु (रयस्स) रजसः कर्मणः (आयं हेचा) आयं लभं हित्वा मौनेन त्यक्त्वा (ते निव्वाणं पाउणंति) ते अनवधभाषिणः निर्वाणं-मोक्षं प्राप्नुवन्तीति ॥२१॥ का सम्मिश्रण हो, उसका न विधान करना उचित है और न निषेध ही करना ॥२०॥
'तो साधु को क्या करना चाहिए ? सो कहते हैं-'दुहओ वि ते ण भासंति' इत्यादि। . शब्दार्थ-'ते दुहओ वि अस्थि वा नस्थि वा पुणो ण भासंति-ते विधापि अस्ति वा नास्ति वा पुनः न भाषन्ते' साधु, उक्त दान से पुण्य होता है अथवा नहीं होता है इस प्रकार दोनों बातें नहीं कहते हैं। 'रम. स्स-रजसः' कर्मका 'आयं हेच्चा-आयं हित्वा' आना को छोड कर 'ते निव्वाणं पावणंति-ते निर्वाणं प्राप्नुवन्ति' वे मोक्षको प्रोप्त करते हैं।॥२३॥
अन्वयार्थ-ऐसी परिस्थिति में साधु पुण्य है अथवा पुण्य नहीं પ૨ જીવતો હોય, તેથી જે કર્મમાં પુણ્ય અને પાપનું સંમિશ્રણ હોય તેનું વિધાન કરવું તે ગ્ય નથી. તેમજ નિષેધ કરે તે પણ ગ્ય નથી જારના
तो साधु शु ४२ मे १ ते भाटे ४ छे 3-'दुइवो. वि तेज भासंति' इत्यादि
शार्थ --'ते दुहओ वि अस्थि वा नत्थि वा पुणो ण भासंति-ते द्विधापि अस्ति वा नास्ति वा पुनः न भाषन्ते' साधु हान ४२वाथी पुश्य थाय , अथवा नथी या प्रमानी भन्ने प्रारनी d वीनस. 'रयस्स -रजस' मना 'आय' हेच्चा-आय हित्वा' भावान छ।डीने ते निव्वाण पाउणंति-ते निर्वाणं प्राप्नुवन्ति' तसा भेक्षने पास रे छे. ॥२१॥
અન્વયા––એવી પરિસ્થિતિમાં સાધુએ પુણ્ય છે, અથવા પુણ્ય નથી सु० २६
For Private And Personal Use Only