________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समयार्थबोधिमी टीका प्र. शु. अ. १२ समवसरणस्वरूपनिरूपणम् २५३ ___ अन्वयार्थः -यत् (सच्च) सत्यम् (सम्यग्दर्शनशानचारित्ररूपो मोक्षमार्गः) इत्येवं रूपं वस्तुजातं तत् 'असच्चं' असत्यम्-नैतदेवम् ‘इति' इति एवम् चिंतयंता) चिन्तयन्त:-मनसि मन्यमानाः, तथा (अप्साहुं) असाधु-साध्वाचाररहितम् (साइ) साधुः-अयं साधुः (त्ति) इति (उदाहरंता) उदाहरन्त:-कथयन्तः (जे मे) ये इमे (अणेगे) अनेके-बहवः (वेणइया जणा) वैनयिका जनाः-विनयवादिमता. नुयायिनो मनुष्याः (पुट्ठावि) पृष्ठा अपि केनचिज्जिज्ञामुना (को मोक्षमार्गः) इत्येवं प्रश्नविषयीकृता अपि (भावं नाम) भावं नामेति संभावनायाम् (संभाव्यते विनयादेव मोक्षो भवति नान्यथा) इत्येवं रूपं परमार्थम् (दिणइंस) व्यनेषु:विनीतवन्तः सर्वेषां सदा विनयमेव ग्राहितवन्त इति भावः ॥३॥
'टीका-सम्मति-विनयवाद निराकर्तुमाह-'सच्चं असच्च' इत्यादि । 'सच्चं' सत्यम्-सदयो हितमिति सत्यम्, परमार्थों यथाऽवस्थितपदार्थनिरूपणम्, मोक्षा संयमो वा सत्यम् तत् 'असचं असत्यम् इति चिंतयंता' इति चिन्तयन्तामन्य. ___ अन्वयार्थ-सम्यग्दर्शन ज्ञान चारित्र तप मोक्ष का मार्ग है, इत्यादि जो सत्य है उसे असत्य मानने वाले और असाधु को साधु कहते हुए ये जो पैनयिक है, वे किसी मोक्षाभिलाषी जन के पूछने पर विनय से ही मोक्ष होना कहते हैं और सब को विनय काही ग्रहण करवाते हैं॥३॥
टीकार्थ-अब विनयवाद का निराकरण करने के लिए कहते हैं'सच्चं असच्च' इत्यादि।
जो सत्पुरुषों के लिए हितकर है वह या वास्तविक पदार्थ का निरूपण सत्य कहलाता है। मोक्ष को या संयम को भी सत्य कहते हैं।
અન્વયાર્થ–સમ્યક્દર્શન, જ્ઞાન, ચરિત્ર, અને તપ એ મોક્ષના માગે છે. ઈત્યાદિ જે સત્ય છે તેને અસત્ય માનવાવાળા અને અસાધુને સાધુને કહેવાવાળા જે આ વનયિક છે તેઓને કે મેક્ષાભિલાષી પુરૂષ છે તે તેમને વિન્યથી જ મોક્ષ પ્રાપ્ત થવાનું કહે છે. અને બધાને વિનય ગ્રહણ ४२वानुन छे. ॥3॥
ટીકાળું—હવે વિનયવાદનું નિરાકરણ કરવા માટે કહે છે – असच्च' त्यादि
જે પુરૂષને માટે હિતકર હોય છે, તે અથવા વાસ્તવિક પદાર્થનું નિરૂપણ સત્ય કહેવાય છે, મેક્ષને અથવા સંયમને પણ સત્ય કહે છે.
નડિવાદિયે તે સત્યને અસત્ય કહે છે. જેમકે સમ્મદર્શન, જ્ઞાન
For Private And Personal Use Only