________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
समयार्थबोधिनी टीका प्र. श्रु. भ. १२ समवसरणस्वरूपनिरूपणम्
१८५
पडपि जीवनिकायाः, तथा ये 'आगासमामी य' आकाशगामिनश्च पक्षिणः सम्माप्राकाशगमनलच्चयो विद्याचारणजङ्घा चारणादयो विद्याधरा वा । तथा-ये च 'पुढोसिया' पृथिव्याश्रिताः पृथिव्यप्तेजोवायुवनस्पति द्वित्रिचतुष्पचेन्द्रियाः, ते सर्वेऽपि स्वकृतकर्मभि, 'पुणो- पुणो पुनः पुनः अने रुपकारकम् 'विश्वरियासम् - वि विविधम् अनेकप्रकारकं पर्यासं परिक्षेपं घटीयन्त्रन्यायेन परिभ्रमणम् 'उवे वि' उपयन्ति प्राप्नुवन्तीति ॥१३॥
मूलम् - जमाहुं ओहं सलिलं अपारगं,
Acharya Shri Kailassagarsuri Gyanmandir
जाणाहि णं भवगहणं दुमोक्खं ।
जंसी विसंन्ना विसंयंगणाहिं,
दुहओऽविलायं अणुसंचरति ॥ १४ ॥ छाया - यमाहुरोधं सलिलमपारकं, जानीहि खलु भवगहनं दुर्मोक्षम् । यस्मिन् विषण्णा विषयाङ्गनामि, द्विधाऽपि लोकमन्संचरन्ति
आकाशगामी पक्षी या आकाशगमन की लब्धि वाले विद्याचारण, जंघा - चारण आदि विद्याधर हैं और जो पृथ्वी आश्रित पृथ्वी अपू तेज वायु वनस्पति के तथा द्वीन्द्रिय, श्रीन्द्रिय, चतुरिन्द्रिय एवं पंचेन्द्रिय जीव हैं, वे सभी अपने अपने द्वारा उपार्जित कर्मों से बार बार अरहर के जैसा अनेक प्रकार के भवभ्रमण को प्राप्त होते हैं ॥१३॥
'महु ओहं' इत्यादि ।
शब्दार्थ - 'जं-यम्' जिस संसार को 'सलिलं ओहं सलिलम् ओम्' स्वयम्भूरमण समुद्र के जलके समूह जैसा 'अपारगं - अपारकम्' पार करनेमें अशक्य अर्थात् अपार 'आहु-आहु:' तीर्थकर गण
શમાં જવાવાળા પક્ષી અથવા આકાશની લબ્ધિવાળા વિદ્યાચારણ જ ઘાચારણુ, विगेरे विद्याधरे। छे, सने के पृथ्वी साश्रित पृथ्वी, अयू तेल, वायु, वनસ્પતિના તથા દ્વીન્દ્રિય, ત્રીન્દ્રિય, ચતુરિન્દ્રિય અને પચેન્દ્રિય જીવે છે, તે સઘળા પાત પેાતાના પ્રાપ્ત કરેલા કર્મેથિી વારવાર ફૂટની માફક અનેક પ્રકા રના ભવ ભ્રમણને પ્રાપ્ત કરે છે. ૧૩ll
'जमाहु ओह' हत्याहि
शब्दार्थ' – 'ज-यम्' ले संसारने 'सलिलं ओह- सलिलम् ओघ' स्वयभ्भूरभा समुद्रना पाणीना सभूड़ नेवे 'अपारगं - अवारकम् ' पारश्वामां यशस्य 'आहु - आहु:' तीर्थ ५२ भने शुधरा उहेस हे तथा हे मनुष्यो
० ३७
For Private And Personal Use Only