________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समयार्थबोधिनी टीका प्र. श्रु. अ. १२ समवसरणस्वरूपनिरूपणम् .. २७ स्थितिरूपाणि पश्यति, नतु यथाऽवस्थितरूपेण पश्यति, यतस्तस्य दृष्टिविपर्यासो भवति नैव स यथावस्थितं रूपादिकं द्रष्टुं शक्नोतीति भगवदुत्तरम् । तथा 'अन्नेसिं' अन्येषां भव्यानाम् ‘णेतारो' नेतारः सदुपदेशदानाद् मोक्षमार्गदर्शका सन्ति । किन्तु ते स्वयम् 'अणन्नणेया' अनन्यनेयाः-नान्येर्नेतुं योग्याः, न कोऽपि तेषां नेता भवितुमर्ह तीति भावः । तहि किमित्याह-'बुद्धा' बुद्वा:-स्वयं बुद्धाः सन्ति, 'हु' इति निश्चयेन 'ते' ते-तीर्थकराः 'अंतकडा' अन्तकृताः, अन्तः कृतो येस्ते तथा, सर्वकर्मणामन्तकरा भवन्तीति ॥१६॥
बुद्धा यावन्मोक्षं न गच्छन्ति तावत् किं कुर्वन्ति तत्राह - मूलम्-तेणे कुवंतिण कारवंति,
भूयाहिसंकाइ दुगुंछमाणा। सया जया विप्पणमंति धीरा,
विणत्तिधीरा ये हवंति एगे ॥१७॥ छाया-ते नैव कुर्वन्ति न कारयन्ति, भूताभिशङ्कया जुगुप्समानाः ।
सदा यता विषणमन्ति धीरा, विज्ञप्तिधीराश्च भवन्त्येके ॥१७॥ विपर्यास होता है अर्थात् वह विपरीत रूप से जानता और देखता है।' इत्यादि।
तीर्थ कर अन्य भव्य जीवों के नेता होते हैं, सदुपदेश देकर उन्हें मोक्ष मार्गदिखलाते हैं, किन्तु वे अपनेय नहीं होते अर्थात् उनका कोई नेता नहीं होता, क्योंकि वे स्वयंबुद्ध होते हैं और समस्त कर्मों का अन्त करने वाले होते हैं ॥१६॥
तीर्थकर जव तक मोक्ष नहीं जाते तय तक क्या करते हैं ? इस प्रश्न का उत्तर देते हैं-'ते णेव कुवंति' इत्यादि।
તીર્થકર અન્ય ભવ્ય જીના નેતા હોય છે. સદુપદેશ આપીને તેઓને મે ક્ષમાર્ગ બતાવે છે, પરંતુ તેઓ અન્યથી લઈ જવાય તેમ હતા નથી. અર્થાત તેઓના કેઈ નેતા હોતા નથી. કેમકે તેઓ સ્વયંબુદ્ધ હોય છે. અને સમસ્ત કર્મને અન્ત કરવાવાળા હોય છે. ૧૬ આ તીર્થકર જયારે મેક્ષ જતા નથી ત્યારે શું કરે છે ? એ પ્રશ્નના ઉત્તર भापता है-'ते णेव कुवति' पत्याहि.
-
स० ३८
For Private And Personal Use Only