________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समयार्थबोधिनी टीका प्र. श्रु. अ. १२ समवसरणस्वरूपनिरूपणम् ५५ विमुक्तः-रहितः कपटरहितः सन् 'आयाणगुत्ते' आदानगुप्तः-आदान-संयमः तेन सहितः, आदाने-सयमे सति गुप्तः मनोवाकायदुष्पणिधानरहितः गुप्ता, इति गुप्तेन्द्रियो वा भूत्वा विहरेत् निष्कपटमनोवाक कायैः संगम पालयेदिति भावः ॥२२॥ ॥ इति श्री विश्वविख्यात-जगद्वल्लभ-प्रसिद्धवाचक-पञ्चदशभाषाकलितललितकलापालापकाविशुद्धगधपद्यनैकग्रन्थनिर्मापक, वादिमानमर्दक-श्रीशाहच्छत्रपति कोल्हापुरराजमदत्त'जैनाचार्य' पदभूषित - कोल्हापुरराजगुरुबालब्रह्मचारि-जैनाचार्य - जैनधर्मदिवाकर -पूज्य श्री घासीलालवतिविरचितायां श्री "सूत्रकृताङ्गसूत्रस्य" समयार्थबोधिन्याख्यायां व्याख्यायां समवसरणनामकम्
द्वादशमध्ययनं समाप्तम् ॥१३॥ रहित होकर और संयम से युक्त होकर, मन वचन काय के अप्रशस्त व्यापार को त्याग कर विचरे । अर्थात् निष्कपट भाव से तीनों योगों से संयम का पालन करे ॥२२॥ जैनाचार्य जैनधर्मदिवाकर पूज्यश्री घासीलालजीमहाराजकृत "सूत्रकृतागसूत्र" की समयार्थयोधिनी व्याख्या का समवसरण
नामक बारहवां अध्ययन समाप्त ॥१२॥ રહિત થઈને અને સંયમથી યુક્ત થઈને મન, વચન, અને કાયાના અપ્રશત વ્યાપારને ત્યાગ કરીને વિચરણ કરે. અર્થાત નિષ્કપટ ભાવથી ત્રણે
ગોથી સંયમનું પાલન કરે વરરા જૈનાચાર્ય જૈનધર્મદિવાકર પૂજ્યશ્રી ઘાસીલાલજી મહારાજકૃત “સૂત્રકૃતાંગસૂત્રની સમ્રાર્થ બેધિની વ્યાખ્યાનું સમવસરણનામનું બારમું અધ્યયન સમાપ્ત ૧૨ા
For Private And Personal Use Only