________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
Sop:
सूत्रकृताङ्गसूत्र पापानुष्ठानान्निवृत्ताः सन्तः 'विप्पणमंति' विपणमन्ति संयमानुष्ठानं प्रति विविधमकारेण नम्री भवन्ति विनयपूर्वकं संरममाचरन्तीति भावः । 'य'-'च-तथा 'गे' एके-केचन गुरुकर्माणोऽल्पसत्वाः पुरुषाः 'विष्णत्तिधीरा' विज्ञप्तिधीराः -विज्ञपिउनि तन्मात्रेणैवधीराः सन्तोषिणः ज्ञानादेव अभिलषितवान्छकाः नतु संयमानुष्ठायिनः 'हवंति' भवन्तीति ॥१७॥ मूलम्-डेहरे य पाणे वुड्डू ये पाणे, ते आत्तओपासइ सव्वलोए। - उव्हती लोगमिण महतं, बुद्धेऽपमत्तेसु परिवएज्जा।१८॥ - छाया-डहराश्च प्राणा वृद्धाश्च प्राणा, स्तानात्मवत् पश्यति सर्वलोके । . उत्प्रेक्षेत लोकमिमं महान्तं, बुद्धोऽममत्तेषु परिव्रजेत् ॥१८॥
और विनयपूर्वक संयम का अनुष्ठान करते हैं। इनके विपरीत कोई कोई भारीकर्म वाले सवरहित जन ज्ञान सन्तोषी होते हैं अर्थात् ज्ञान से ही अभीष्ट की सिद्धि की अभिलाषा करते हैं ॥१७॥ :: 'डहरे य पाणे' इत्यादि। - शब्दार्थ--'सव्वलोए-सर्वलोके' पंचास्ति काय युक्त समस्त लोकमें 'डहरे य-डहराश्च' छोटे छोटे एकेन्द्रियवाले कुन्थु, पिपीलिकाआदि 'पाणे-प्राणाः' प्राणी हैं 'य-च' तथा 'घुइढे य-वृद्धाश्च' बडे बडे हाथी
आदि बादर शरीरवाले 'पाणे-प्राणाः' प्राणी है 'ते-तान्' उन सबका 'आत्तो पासइ-आत्मवत् पश्येत्' आत्मवत् देखना चाहिये तथा 'इणं-इमम्' प्रत्यक्ष दृश्यमानं 'महंत-महान्तम्' विशाल लोयं-लोकम्' जीवाजीवात्मक लोक को 'उन्वेहती-उत्प्रेक्षेत' कर्म के वशवर्ती होने પૂર્વક સંયમનું અનુષ્ઠાન કરે છે. આનાથી વિપરીત કઈ કઈ ભારે કર્મવાળા સવ વગરના પુરૂષ જ્ઞાન સંતોષી હોય છે. અર્થાત્ જ્ઞાનથી જ અભીષ્ટની સિદ્ધિની અભિલાષા ઈરછા કરતા રહે છે. ૧ણા 'डहरे य पाणे' त्यहि हा-'सव्वलोए-सर्वलोके' पारितsumm मा
स मi 'बहरे य-डहराश्च' नाना नाना मेन्द्रियाणा थु (4llet (38) विगेरे 'पाणे-प्राणाः प्रालियो छे. 'य-च' मने 'वुड्ढे य-वृद्धाश्च' भाटा मोटा हाथी विगेरे मा२ शरीरवाणा 'पाणे-प्राणाः' प्रालियो छे. 'ते-तान्' से मधाने 'बत्तो पासइ-आत्मवत् पश्येत्' पाताना स२ वा नेस, तथा 'इणइमम्' मा प्रत्यक्ष माता 'महंत-महान्तम्' विशण लोयं-लकम्' 41 . भ ने 'उध्वेहती-उत्प्रेक्षेत' भनी थीभूत पाथी म ३५ पियारे
For Private And Personal Use Only