________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सूत्रकृताङ्गसूत्र सर्गविजये समर्थाः हेयोपादेयविवेकान्तः सन्तः 'अकम्मुणा' अकर्मणा-आस्रवनि रोधेन अन्तशः शैलेश्यवस्थायाम् 'कम्म' कम खति' क्षपयन्ति-सद्वैधाः चिकित्सया रोगमिवापनयन्ति । कथं भूतास्तेधीरास्तत्राह-'मेहाविणो' मेधाविनःहिताहितमाप्ति परिहारज्ञाः, तथा-'लोभमयावतीता' लोभमयादतीता:-लोभमयः परिग्रहस्तस्मादतीता:-अतिक्रान्ताः-बाह्याभ्यन्तरपरिग्रहवर्जिताः, अत एव 'संतो सिणो' सन्तोषिणः-जिनवचनामृतपानेन सन्तुष्टा अतएव ते धीराः 'पावं' पापस् -माणातिपातादिरूपम् 'नो पकरेंति' नो प्रकुर्वन्ति । लोभातीतत्वेन प्रतिषेधांशो दर्शितः, सन्तोषेण तु विधेयांश इति ॥१५॥ मूलम्-ते तीयं उत्पन्नमणागयाई,
लोगस्स जाणति तहागया। णेतारो अन्नेसि अणन्न णेया,
बुद्धा ते अंतकडा भवति ॥१६॥ छाया-तेऽतीतोत्पन्न वागतानि, लोकस्य जानन्ति तथागतानि ।
नेतारोऽन्येषामनन्यनेताः, बुद्धाश्च तेऽन्तकरा भवन्ति ॥१६॥ एवं उपसर्गों को सहन करने में समर्थ तथा हेय उपादेय के विवेक से विभूषित हैं, वही अकर्म के द्वारा अर्थात् आस्रव का निरोध करके, पूर्ण रूप से शैलेशी अवस्था में कर्मों का क्षय करते हैं, जैसे चिकित्सा के द्वारा अच्छा वैद्य रोग का क्षय कर देता है। वे धीर पुरुष मेधावी होते हैं हित की प्राप्ति और अहित के परिहार (दूर करने) को जानते हैं, बाह्य तश आभ्यन्तर परिग्रह से अतीत होते हैं और जिन-वचनरूपी अमृत का पान करने से सन्तोषी होते हैं। ऐसे पुरुष प्राणातिपात भृषावाद आदि पापकर्म नहीं करते हैं । ॥१५॥ કરવામાં સમર્થ તથા હેય ત્યાગવા ગ્ય અને ઉપાદેયના (ગ્રહણ) વિવેકથી યુક્ત છે, તેજ અકર્મ દ્વારા અથવા આસવને નિરોધ કરીને પૂર્ણ રૂપથી શૈલીશી અવસ્થામાં કર્મોને ક્ષય કરે છે. જેમ ચિકિત્સા દ્વારા સારે વૈદ્ય રેગને નાશ કરી દે છે. તે ધીર પુરૂષ મેધાવી હોય છે. હિતની પ્રાપ્તિ અને અહિતના પરિહાર દૂર કરવા માટે સમજે છે, બાહ્ય-બહારના તથા આત્યંતર-અંદરના પરિગ્રહથી પર હોય છે, અને જીન વચન રૂપી અમૃતનું પાન કરવાથી સંતોષી હોય છે. એમાં પુરૂષ પ્રાણાતિપાત, મૃષાવાદ વિગેરે પાપકર્મ કરતા નથી. ૧પા
For Private And Personal Use Only