________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६६
सूत्रकृताङ्गसूत्रे कार्यापत्तेः । न चैतद दृष्टमिष्टं वा । न च ज्ञानाधारमात्मानं गुणिनं विना गुणस्पस्य सङ्कलनामत्ययस्य कथमपि सद्भावः संभवति, तस्मान्न चार्वाकाऽभिमतंभूतचैतन्यम्, न वा-बौद्धाभिमतं सर्वशून्यत्वम् अत्यन्तक्षणिकत्वं वा सिद्धयति । एषंविधप्रतिपादकानि तेषां शास्त्राणि गृहीत्वाऽनेके मनुष्याः संसाराटवीमटतीति । एवं वस्तुस्वरूपमजानानाः अक्रियावादिनो नानाप्रकारकाणि मिथ्याशास्त्राणि प्ररूपयन्ति, येषां ग्रहणेन अनेके मनुष्याः संसारसागरेऽनन्तं कालं परिभ्रमन्तीति तात्पर्यार्थः ॥६॥ मूलम्-णाईच्चो उएइण अस्थमेइ,
ण चंदिमा वड़ई हायई वा। संलिला संदति ने 'वति वाया,
वझो नियंतो कसिणे हलोए ॥७॥ कम से करना माने तो वह क्षणिक नहीं रहेगी। अक्रम से अर्थात् एक साथ अर्थक्रिया करना स्वीकार करें तो समस्त कार्य एक ही साथ उत्पन्न हो जाएँगे। किन्तु न ऐसा देखा जाता है और न माना ही
इसके अतिरिक्त ज्ञान के आधारभूत गुणी 'आत्मा' के बिना गुणरूप संकलना प्रत्यय अर्थात् जोड़-रूप ज्ञान किसी भी प्रकार संभव नहीं हो सकता अतएव चार्वाक द्वारा अभिमत भूतचैतन्यवाद तथा पोखबारा अभिमत शून्यवाद या क्षणिकवाद सिद्ध नहीं होता।
इस प्रकार की मिथ्या प्ररूपणा करने वाले उनके शास्त्रों का अनुसरण करके अनेक मनुष्य संसार रूपी अटवी में पर्यटन करते हैं ॥६॥ આવે તે તે ક્ષણિક રહેશે નહીં અક્રમથ અર્થાત એકી સાથે અર્થ ક્રિયા કરવામાં આવે તે સઘળા કાર્યો એકી સાથે જ ઉત્પન્ન થઈ જશે. પરંતુ એમ રિખવામાં આવતું નથી. તેમ માનવામાં પણ આવી શકતું નથી.
આ શિવાય અતિરિક્ત જ્ઞાનના આધારભૂત ગુણી (આત્મા)ની વિના ગુણ રૂપ સંકલના પ્રત્યય અર્થાત (ટા રૂપ જ્ઞાન કેઈ પણ પ્રકારે સંભવતું નથી. તેથી જ ચાર્વાકદ્વારા અભિમતભૂત ચૈતન્યવાદ તથા બૌદ્ધ દ્વારા અભિરમત શૂન્યવાદ અથવા ક્ષણિકવાદ સિદ્ધ થતો નથી.
આ પ્રકારની મિથ્યા પ્રરૂપણ કરવાવાળા તેઓના શાસ્ત્રોનું અનુસરણ a अने, मनुष्य। संसार ३५० अ२९या मदता २० छ. ॥६॥
For Private And Personal Use Only