________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समयार्थबोधिनी टीका प्र.श्रु. अ. १२ समवसरणस्वरूपनिरूपणम् २८३ आत्मनैव कृतमुपभुज्यते 'णन्नकडं' नान्यकृतम्, तत् 'दुक्वं' दुःख सुखं वा नान्येन ईश्वरकालादिना संपादितं भवतीति ते कथयन्ति, किन्तु न तत्तेषां युक्तियुक्तम् यतः तीर्थकरगणधरादयः 'विज्जाचरणं' विद्याचरणम्-विद्याज्ञानम् चरणं चारित्रं क्रिया, एतदुभयं कारणतया विद्यते यस्य तादृशम् ‘पमोक्खं' प्रमोक्षम् 'आइंसु' आहुः कथयन्ति इति । न केवलया क्रियया न वा केवलेन ज्ञानेन मोक्षो भवति किन्तु ज्ञानक्रियाभ्यामेव मोक्ष इति तीर्थकरादिमतमिति ॥११॥ मुहम्-ते चक्खुलोगंसीह णायगाउ,
मंग्गांणुसासंति हितं पंयाणं। तेहा तहा सासय माहु लोएँ,
जंसी पंया माणव संपेंगाढा ॥१२॥ छाया-ते चक्षुलॊकस्येह नायकास्तु, मार्गमनुशासन्ति हितं प्रजानाम् ।
तथा तथा शाश्वतमाहुलॊको, यस्मिन् प्रजा मणव संपगाढाः॥१२॥ जाता है, ईश्वर या काल आदि किसी अन्य का किया हुआ नहीं भोगा जाता। वे इस प्रकार कह कर क्रिया को ही फलप्रद कहते हैं, किन्तु उनका यह कथन युक्तियुक्त नहीं है। क्योंकि तीर्थकर और गणधर
आदि ज्ञान और क्रिया दोनों को ही मोक्ष का कारण कहते हैं। अर्थात् तीर्थकर का मत यह है कि न अकेली क्रिया से मोक्ष होता है और न अकेले ज्ञान से ही, किन्तु दोनों ही मोक्ष के अनिवार्य कारण हैं ॥११॥ 'ते चक्खु लोगंमीह' इत्यादि।
शब्दार्थ-'ते-ते' वे तीर्थकर गणधर आदि इहलोगसि-इहलोके' इस लोकमें 'चक्खु-चक्षुः नेत्र के समान है 'उ-तु' तथा 'णायगा-नायका' જોગવવામાં આવે છે. ઈશ્વર અથવા કાળ વિગેરે કઈ બીજાએ કરેલ કર્મના ફળને ભેગાવવામાં આવતું નથી. તેઓ આ પ્રમાણે કહીને ક્રિયાને જ કાળકૃત કહે છે, પરંતુ તેઓનું આ કથન યુક્તિ સંગત નથી. કેમકે તીર્થકર અને ગણધર આદિ જ્ઞાન અને ક્રિયા બનેને મોક્ષનું કારણ કહે છે. અર્થાત તીર્થ". કરને મત એ છે કે-એકલી ક્રિયાથી મેક્ષ થતું નથી, અને એકલા જ્ઞાનથી પણ મોક્ષ થતું નથી. પરંતુ એ બને મિક્ષના અનિવાર્ય કારણ છે. ૧૧
"ते चलोगेसीह' ह शहा- 'ते-ते. ते ती ४२ १४५२ विगेरे 'इहलोगंसि-इहलोके' मा
For Private And Personal Use Only