________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सूत्रतासूत्र मिथ्यात्वमभिवर्धते तथा तथा सप्तारस्याऽभिवृद्धि भवतीति कथयन्ति । 'जसि' यस्मिन् लोके 'पया' प्रजाः-प्रजायन्ते इति प्रजाः-प्राणिनः-षड्जीवनिकायरूपाः 'माणव' हे मानव ! हे भव्यपुरुष ! प्रायो मानवस्यैव उपदेशाईत्वात् मानवग्रहणम् 'संपगाढा' संपगाढाः-सम्यक्तया नारकतिर्यङ्नरामरभेदमाश्रित्य प्रकर्षण व्यवस्थिता इति ॥सू०१२॥
सम्पति सूत्रकारो जन्तूनामंशतो भेदान् प्रदर्शयन् तेषां संसारपर्यटनप्रकार दर्शयति-'जे रक्खसा वा' इत्यादि। मूलम्-जे रक्खसा वा जमलोइया वा,
जेवा सुरी गंधव्वा य काया। आगासगामी ये पुढो सिया,
'जे पुणो पुणो विपरियासुवेति ॥१३॥ छाया-ये राक्षसां वा यमलौकिका वा, ये वा सुरा गन्धर्वाश्च कायाः।
आकाशगामिनश्च पृथिव्याश्रिता, ये पुनः पुन विपर्यासमुपयान्ति।१३। की वृद्धि होती है, त्यों-त्यों संसार (भव भ्रमण) की वृद्धि होती है, ऐसा कहते हैं । हे मनुष्य ! लोक वह है कि जिस में प्रजा अर्थात् षटू काय के जीव निवास करते हैं । यहां 'मनुष्य' शब्द के प्रयोग का कारण यह है कि मनुष्य ही प्रायः उपदेश के योग्य होता है ॥१२॥ __ अथ सूत्रकार जीवों के कतिपय भेद दिखलाकर उनके संसार पर्यटन का प्रकार कहते हैं-'जे रक्खसा वा' इत्यादि ।
शब्दार्थ---'जे-ये' जो 'रक्खसा-राक्षसा' अर्थात् व्यन्तर विशेष है तथा जो 'जमलोहया-यम लौकिका' अम्बाम्बरीष आदि परमाधार्मिक જેમ મિથ્યાત્વ વિગેરેની વૃદ્ધિ થાય છે, તેમ તેમ સંસાર (ભવ ભ્રમણ) ની વૃદ્ધિ થાય છે, એમ કહે છે. તે મનુષ્ય ! લેક એ છે કે-જેમાં પ્રજા અર્થાત ષટું કાયના જે નિવાસ કરે છે. અહિયાં “મનુષ્ય! શબ્દના પ્રયોગનું કારણ એ છે કે પ્રાયઃ મનુષ્ય જ ઉપદેશને ગ્ય હોય છે. જેના
હવે સૂત્રકાર ના કેટલાક ભેદ બતાવીને તેઓના સંસારમાં પર્ય ટનના પ્રકારે કહે છે.
'जे रक्खसा वा' त्या ___evel-- 'जे-ये रे 'रक्खसा-राक्षसाः' राक्षस अर्थात् यत२ विशेष छ तया २ 'जमलोइया-यमलौकिकाः' २५२मा ५१२५ विगेरे ५२भाषामि
For Private And Personal Use Only