________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समयार्थबोधिनी टीका प्र.श्रु. अ. १२ समवसरणस्वरूपनिरूपणम् २७१ ___ अन्वयार्थ:- (जहा हि) यथा हि-निश्चयेन (अंधे) जन्मान्धः, अथवा (हीणनेते) हीननेत्रा-जन्मानन्तरं गतनेत्रो वा कोऽपि पुरुषः (जोइणावि सह) ज्योतिषाऽपि पदीपादिनाऽपि सह वर्तमानः प्रदीपहस्तोऽपि (रूबाई) रूपाणि-घटपटा. स्मकानि (णो पस्सति) नो पश्यति-नैव दृष्टिगोचरीकरोति (ए) एवम्-अनयैव रीत्या (ते) ते-पूर्ववर्णिताः (अकिरियावाई) अक्रियावादिनः (संतं पि) सतीमपि सद्भूतामपि (किरिय) क्रियाम्-अस्तित्वादिकाम् (ण पस्संति) न पश्यन्ति । किमिति न पश्यन्ति ? यतस्ते 'निरुद्धपन्ना' निरुद्ध प्रज्ञा-ज्ञानावरणीयोदयेन आच्छादितसम्यग्ज्ञानाः सन्तीति ॥८॥
टीका-'जहा हि' यथा हि 'अंधे अन्धः-जन्मान्धः अथवा 'हीणणेत्ते' हीन नेत्र:-पश्चागधिविशेषेण गतनेत्रः कश्चित् पुरुषः 'जोइणा वि' ज्योतिषाऽपिप्रदीपादिना सह वर्तमानोऽपि ख्वाई' रूपाणि-घटपटादीनि नीलपीतादीनि वा 'न परसति' न पश्यति । एवम्-अनेनैव प्रकारेण 'ते' ते-अक्रियावादिनः 'संत पि' सतीमपि-सनावेन वर्तमानामपि 'किरिय' क्रियाम्-अस्तित्वादिरूपां वा 'न अर्थात् सम्पज्ञानादि की रुकावट से वे लोग विद्यमान अर्थ को भी नहीं समजते ॥८॥ . अन्वयार्थ-जैसे जन्मान्ध या पाद में नेत्रहीन हुआ कोई पुरुष हाथ में दीपक होने पर भी रूपों को नहीं देखता, उसी प्रकार ये अक्रियावादी सद्भूत क्रिया को भी नहीं देखते हैं, क्योंकि उनकी मज्ञा ज्ञानावरणीय कर्म के उदय से आच्छादित हो गई है ॥८॥
टीकार्थ-जैसे जन्म से अंधा या बाद में किसी व्याधि के कारण नेत्र हीन हुआ कोई पुरुष प्रदीप आदि से युक्त होने पर भी घट-पट आदि अथवा नीलपीत आदि रूपों को नहीं देखते हैं । सद्भूत क्रिया છે. અર્થાત સમ્યફ જ્ઞાન વિગેરેના રોકાઈ જવાથી તે લેકે વાસ્તવિક અર્થને પણ સમજતા નથી. ૮
અન્વયાર્થ-જેમ જન્માંધ અથવા પાછળથી આંધળે બનેલ કોઈ પુરૂષ પિતાના હાથમાં દીવો હોવા છતાં પણ વસ્તુને જોઈ શક્તા નથી. એ જ રીતે આ અક્રિયાવાદી સદ્ભૂત ક્રિયાને પણ જોઈ શક્તા નથી. કેમકે તેઓની પ્રજ્ઞા જ્ઞાનાવરણીયકર્મના ઉદયથી ઢંકાઈ ગઈ છે. પાટા
ટીકાર્યું–જન્મથી આંધળા અથવા જન્મ પછી કઈ વ્યાધિને કારણે નેત્ર વગરને થયેલ કોઈ પુરૂષ જેમ દીવાની સાથે રહેવા છતાં પણ ઘટ-પટ. વિગેરે અથવા લીલા પીળાં વિગેરે રૂપને જોઈ શકતા નથી. વિદ્યમાન વસ્તુને
For Private And Personal Use Only