________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सूत्रकृताङ्गो ___ अन्वयार्थः-(ते) ते-विनयवादिनः (अगोवसं वाइ) अनुपसंख्यया वस्तुतत्वा विचारणे (ति) इति-एवम् 'उदाहु'-(केवलविनयादेव मोक्षपाप्ति)-रित्युदाहरन्ति (स अट्टे) स्त्रोऽर्थ:-स्वः-स्वकीयोऽर्थः (अम्ह) अस्माकम् (एवं) एवं विनयादेव मोक्षप्राप्तिरित्येवम् (ओभासइ) अवभासते-प्रतिभासते, अस्माकं मताश्रयणादेव मोक्षः पाप्यते इति भावः तथा-(लवापसंकी) लवापशङ्किनः-बौदाः कर्मबन्धनं शङ्कमानाः (अकिरियावादी) अक्रियावादीना-सांख्यकारादयः (अणागदि) अनागतैः (य) च, च शब्दादतीतैश्च क्षणः तेषां मते वर्तमानकालस्याऽसंमवाद (किरिय) क्रियाम् (णो आहेसु) नो आहुः नो आख्यान्ति नो कथयन्ति क्रियां निषेधन्तीति भावः ॥४॥ . टीका-'ते' ते विनयवादिनः 'अणोवसंखाइ' अनुपसंख्यया, सल्यानं संख्या ज्ञानम्, उप सामीप्येन संख्येति उपसंख्या सम्यग्यथावस्थितार्थस्य. ____ अन्वयार्थ-विनयवादी वस्तुतत्व का विचार न करके ऐसा कहते है कि विनय से ही मोक्ष प्राप्त होता है। हमें अपने प्रयोजन (मोक्ष) की सिद्धि विनय से ही प्रतीत होती है। लव अर्थात् कर्मबन्धन के प्रति शंका करने वाले बौद्ध और अक्रियावादी अर्थात् सांख्य आदि के मत में अतीत और अनागत क्षणों के साथ वर्तमान काल का संबंध संभव नहीं है, अत एव वे क्रिया का निषेध करते हैं ॥४॥
टीकार्थ-उपसंख्या का अर्थ है यथार्थ वस्तुस्वरूप का ज्ञान, ऐसा ज्ञान न होना अनुपसंख्या है । अभिप्राय यह है वास्तविक ज्ञान का अभाव होने के कारण मूढमति पाल अज्ञानी वैनयिक केवल विनय से
અન્વય –વિનયવાદિ વરસ્તુતવને વિચાર ન કરતાં એવું કહે છે. કે વિનયથી જ મોક્ષ પ્રાપ્ત થાય છે. અમને અમારા પ્રજાની (મ) સિદ્ધિ વિનયથી જ થવાની ખાત્રી છે. લવ અર્થાત્ કર્મબંધન પ્રત્યે શંકા કરવાવાળા બૌદ્ધ અને અક્રિયાવાદી અર્થાત્ સાંખ્યવાદી વિગેરેના મતમાં અતીત, અને અનાગત ક્ષણેની સાથે વર્તમાન કાળના સંબંધને સંભવ નથી તેથી જ તેઓ ક્રિયાને નિષેધ કરે છે. જા
ટીકાઈ–ઉપસંખ્યાને અર્થે યથાર્થ વસ્તુ સ્વરૂપનું જ્ઞાન એ પ્રમાણે થાય છે. એવું જ્ઞાન ન થવું તે અનુપમ સંખ્યા છે. કહેવાને અભિપ્રાય એ
For Private And Personal Use Only