________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२२५
समयार्थबोधिनी टीका प्र. श्रु. अ. ११ मोक्षस्वरूपनिरूपणम् सूकम्-विरए गामधम्मेहिं जे केई जगई जगा।
तोस अंत्तुवमायाएं, थाम कुव्वं परिवैए॥३३॥ छाया-विरतो प्रामधर्मेभ्यो ये केचिज्जगति जगाः ।
तेषामात्मोपमया स्थामं कुर्वन् परिव्रजेत् ॥३३॥ अन्वयार्थः--(गाम धम्मेहि विरए) ग्रामधर्मेभ्यः शब्दादिविषयेभ्यो विरत:निवृत्तः (जगई जे केई जगा) जगति-पृथिव्यां ये केचिजगाः जीवाः 'तेसि अत्तुवमायाप) तेषामात्मोपमया दुःखमनुत्पादयन् (यामं कुब्वं परिभर) द्रक्षणे स्थाम-सामर्थं कुर्वन् संयमानुष्ठाने परिव्रजेदिति ॥३३। .
टीका-गामधम्मेहि' ग्रामधर्मेभ्यः-ग्रामधर्माः शब्दयो विषयाः, तथा'विरए गामधम्मेहिं' इत्यादि।
शब्दार्थ--'गामधम्मेहि विर ए-ग्रामधर्मभ्यो विरतः' साधु शब्दादि विषयोंसे निवृत्त होकर 'जगई जे केई जगा-जगति ये केषित् जगन्ति' अगत् में जो कोई प्राणी है 'तेसि अत्तुवमायाए-तेषां आत्मोपमया' उनको अपने समान समझता हुआ थाम कुव्वं परिचए-स्थामं कुर्वन् परिव्रजेत्' घल पूर्वक संयम का पालन करे ॥३३॥ ____अन्वयार्थ-ग्राम धर्मों से अर्थात् शब्द आदि विषयों से विरत पुरुष, इस जगत् में जो भी प्राणी हैं। उन्हें अपनी आत्मा के समान समझ कर दुःख उत्पन्न न करता हुआ एवं उनकी रक्षा के लिए परा क्रम करता हआ विचरे ॥३३॥ टीकार्थ-शब्द आदि इन्द्रियों के विषय तथा प्राणातिपात आदि पार 'विरए गामध मेहि' त्या
A4--'गामधम्मेहिं विरए- प्रामधमेभ्यो विरतः' साधु Als विषयोथी निवृत्त मनीने 'जगई जे वेई जगा- जगति ये केचित् जगन्ति' मात्मा २६ प्राणी छ तेसिं अत्तुवमायाए-तेषां आत्मोपमया' तेमाने चातानी सम२ सभ®ने थाम कुव्वं परिव्वए-स्थामं कुर्वन् परिव्रजेत्' मण પૂર્વક સંયમનું પાલન કરે સવા
અન્વયાર્થ–-ગ્રામ ધર્મોથી અર્થાત્ શબ્દ વિગેરે વિષયેથી વિરત પુરૂષ આ જગતમાં જે કોઈ પ્રાણી છે. તેને પોતાના આત્મા સરખા સમજીને તેને દુઃખ ન ઉપજાવતાં અને તેમની રક્ષા માટે પરાક્રમશીલ બનીને વિચરે ૩૩
ટીકાથે--શબ્દ આદિ ઈદ્રિને વિષય તથા પ્રાણાતિપાત આદિ પાપ सू० २९
For Private And Personal Use Only