________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सूत्रकृताङ्गसूत्र टीका-अध्ययनार्थमुपसंहरति-'से' सः-पूर्वोक्तः-ज्ञानदर्शनचारित्रगुणयुक्तो मुनिः 'संवुडे' संवृतः-भास्रवद्वारावरोधकः 'महापन्ने' महामज्ञः- महतीविशाला प्रज्ञा-बुद्धिर्यस्य स महापन:-हेयोपादेयबुद्धियुक्तः। 'धीरे धीरःपरीषहोपसगादिमिरविचलितः । 'दत्तेसणं' दत्तेपणाम्-दायकेन दत्ते-प्राप्ते सत्याहारादिके एषणाम्-गवेषणाग्रहणेषणा-परिभोगैषणारूपां त्रिविधैषणाम् 'चरे' परेव-आचरेत्, एषणामनुपालयेदित्यर्थः। तथा-'निबुडे' निर्वृत इव निवृत। कषायोपशमात् शीतीभूतः सन् 'कालं' कालम् -मरणम्-पण्डितमरणम् 'आखी' आकाक्षेत्-वाग्छेत् । 'एयं एतत्-पत् पूर्वमुक्तं तत् 'केलिगो' केवलिनस्तीर्थकरगणधरादेः 'मयं' मतम्-तीर्थकरादेः खलु एतादृशं मतम् न मम, अतो यथा से स्तीर्थकरैः प्रतिपादितं तथैव मया कथितम् । सुधर्मस्वामी जम्बूस्वामिनमुद्दिश्य कथयति-त्वया मार्गविषयकः प्रश्नः कृतः, तस्योत्तरं तीर्थकरमतेन मया ____टीकार्थ-अध्ययन के अर्थ का उपसंहार करते हैं-पूर्वोक्त दर्शन ज्ञान और चारित्र से युक्त मुनि आश्रवद्वारों का निरोध कर्ता हो, महा प्राज्ञ हो अर्थात् विशाल बुद्धिवाला या हेय-उपादेय की बुद्धि से युक्त हो, परीषहों और उपसों से चलायमान न हो तथा दाता के बारा प्रदत्त आहार आदि की ही गवेषणा करे । कषायों को उपशान्त करके शान्त हो तथा पण्डितमरण की अभिलाषा करे। ___ पहले जो कहा गया है वह केवलियों का मत है, मेरा नहीं । जैसा तीर्थंकरों ने प्रतिपादन किया, वैसा ही मैंने कहा है।
सुधर्मा स्वामो जम्बू स्वामी से कहते हैं-तुमने मार्ग के विषय में
टी --अध्ययनना मने पसार ४२०i ४ छ.-वरित ४शन, જ્ઞાન, અને ચારિત્રથી યુક્ત મુનિ આસવ દ્વારને નિરોધ કરતા ઘાય. મહા પ્રાણ થાય અર્થાત્ વિશાળ બુદ્ધિવાળા અથવા હેય-ઉપાદેયની બુદ્ધીથી યુક્ત થાય, પરીષહો અને ઉપસર્ગથી ચલાયમાન ન થાય તથા દાતા દ્વારા અપાયેલા આહાર વિગેરેની જ ગષણા કરે. કષાને ઉપશાન્ત કરીને શાત થાય તથા પંડિત મરણની ઈચ્છા કરવી.
પહેલા જે કહેવામાં આવેલ છે, તે કેવલિને મત છે, મારે સ્વતંત્ર મત નથી. તીર્થકરોએ જે પ્રમાણે પ્રતિપાદન ન કરેલ છે, એ જ પ્રમાણે में 3 छे.
સુધમસ્વામી જમ્મુ સ્વામીને કહે છે કે તમને માર્ગના સંબન્યમાં
For Private And Personal Use Only