________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सार्थबोधिनी टीका प्र. ध्रु. अ. ११ मोक्षस्वरूपनिरूपणम्
मदत्तम्, न तु मनागपि स्वमनीषया कथितम् । 'त्ति' इति बेमि' ब्रवीमि यथा भगवत्समीपे श्रुतं तथा-कथयामीति ॥ ३८ ॥
।। इति श्री विश्वविख्यात जगवल्लम-मसिद्धवाचक- पञ्चदशभाषाकलितललितकलापालापकमविशुद्धगद्यपद्यनैकग्रन्थ निर्माषक, वादिमानमर्दक - श्री शाहच्छत्रपति कोल्हापुरराजप्रदत्त'जैनाचार्य' पदभूषित - कोल्हापुरराजगुरु - बालब्रह्मचारि - जैनाचार्य जैनधर्मदिवाकर - पूज्य श्री घासीलालवतिविरचितायां श्री "सूत्रकृतासूत्रस्य" समयार्थबोधिन्याख्यायां व्याख्यायां मोक्षनामकम् एकादशममध्ययनं समाप्तम् ॥११॥
森
-
For Private And Personal Use Only
२३७
प्रश्न किया था, उसका उत्तर मैंने तीर्थंकर के मतानुसार दिया है, अपनी बुद्धि से कुछ नहीं कहा ।
'त्ति बेमि' जैसा तीर्थंकर के समीप सुना, उसी प्रकार मैं कहता हूं ॥ ३८ ॥
जैनाचार्य जैनधर्मदिवाकर पूज्यश्री घासीलालजी महाराजकृत 'सूत्रकृताङ्गमूत्र' की समयार्थयोधिनी व्याख्या का मोक्षनामक ॥ ग्यारहवां अध्ययन समाप्त ॥ ११ ॥
પ્રશ્ન કરેલ હતા, તેના ઉત્તર મેં તીર્થંકરના મત પ્રમાણે આપેલ છે, મારી સ્વતંત્ર બુદ્ધિથી કંઈ પણ કહેલ નથી.
'त्ति बेमि' प्रमाणे तीथपुरनी पांसेथी सांलज्यु हेतु प्रमाणे भे' ४छु' हे. ॥३८॥
જૈનાચાય જૈનધમ દિવાકર પૂજ્યશ્રી ઘાસીલાલજી મહારાજ કૃત ‘સૂત્રકૃતાંગસૂત્ર’ની સમયાથ મેષ્ઠિની વ્યાખ્યાનું મેાક્ષ નામનુ અગ્યારમું અધ્યયન સમાપ્ત ૫૧૧૫।