________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२४२
सूत्रकृताङ्गसूत्रे
कालतः २, अस्ति जीवः परतो नित्यः कालः ३, अस्ति जीवः परतोऽनित्यः कालतः ४, इत्येवं नित्याऽनित्याभ्यां स्वपरभेदाभ्यां च कालतचत्वारो भेदा लभ्यन्ते, एवं नियतिस्वभावेश्वरात्मभिरपि एकैकेन चलात्वारो विकल्पाः, एते च पञ्चचतुष्का विंशति र्भवन्ति, एवं जीवपदार्थेन लब्धाः एवमजीवादयोsपि अष्टौ प्रत्येकं विंशतिर्भेदाः, तत्थ नवगुणितविंशतेः शतमशीत्युत्तरं, भवतीति । तथा - 'अकिरियं' अक्रियाम् नास्ति क्रिया मोक्षफळप्रदेति वदितु येषां शीलं तेऽक्रियावादिनः, ते च चतुरशीतिर्भेदाः, न क्रिया मोक्षे कारणम्, अपितु ज्ञानमेव मोक्षसाधनमिति पचपन्तः - अक्रियावादिनो भवन्ति १ ।
(१) जीव स्वतः निश्य है काल से । (२) जीव स्वतः अनित्य है काल से । (३) जीव परतः निश्य है काल से ।
(४) जीव परतः अनित्य है काल से ।
इस प्रकार स्वतः और परतः तथा नित्यता और अनित्यता के साथ काल को गिन कर चार विकल्प बनते हैं । इसी प्रकार नियति, स्वभाव, ईश्वर और आत्मा के साथ भी चार चार विकल्प होते हैं। इस प्रकार ५x४ = २० विकल्प सिर्फ जीव पदार्थ को लेकर हुए । इसी प्रकार अजीव आदि आठ के भी बीस-बीस भेद होने से २०x९ = १८० मेद हो जाते हैं। सब क्रियावादी १८० प्रकार के हैं ।
(१) व स्वतः नित्य छे अजथी.
(२) व स्वतः मनित्य छे, अजथी. ( 3 ) व परत: नित्य है, अजथी.
(४) व परतः मनित्य छे, अजथी,
આ રીતે સ્વતઃ અને પરતઃ તથા નિત્યપણા અને અનિત્યપણાની સાથે કાળને ગણીને ચાર વિકલ્પા બને છે, એજ પ્રમાણે નિયતિ, સ્વભાવ, ઈશ્વર અને અમાની સાથે પણ ચાર ચાર વિકલ્પા કેવળ જીવ પદાર્થને લઈને થયા. આ રીતે ૫+૪=૨૦ વિકલ્પે કેવળ જીવ પદાર્થીને લઈને થયા એજ રીતે અજીવ આદિ આઠેના પણ વીસ વીસ ભેદો થવાથી ૨૦૧૯=૧૮૦ એકસા એ'સી ભેદો થઈ જાય છે. એ રીતે સઘળા ક્રિયાવાસ્ક્રિશ ૧૮૦ એકસે એ'સી પ્રહારના છે,
For Private And Personal Use Only