________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सूत्रकृतासूत्रे टीका-'अह' अथ-भावमार्गस्वीकारणानन्तरम् 'चपमावन्न' व्रतम्-सर्वविरतिलक्षणं महाव्रतम् आपन्नं प्राप्तम् (ग) तं मुनि यदि 'उच्चावया' उच्चावचाः -नानापकाराः 'फासा' स्पर्शाः-शीतोष्णादिपरीषहाः देवादिकृता अनुकूलमति. कूला उपसर्गा वा 'फुसे' स्पृशेयु:-उपद्रवेयुः, तथा स साधुः 'तेमु' अत्र तृती. यार्थे सप्तमी तैः पूर्वोक्तैरुच्चावचैः-परीषहोप गैः ‘ण विणिहणेज्जा' न विनिहन्यान संयमानुष्ठानात् कदाऽपि पर तो न भवेदति। अत्र-इटन्तमाह'वाएग' वातेन 'महागी' महागिमिरिच, यथा प्रबलेनाऽपि पचनेन विचाल्यमानोऽपि मेरुन कथमपि ग्वस्थानात् मचलति, तथा-उपसर्गादिमिरुपद्रुतोऽपि साधुः संममार्गान्न प्रचलिो भवेदिति भावः ॥३७॥ मूळम्-संवुडे से महापन्ने धीरे दत्तेलणं चरे।
निव्वुडे कालमाखी, एवं केवलिणो मेयं ॥३८॥ छाया-सवृतः स मइप्रज्ञः, धीरो दत्तैषमा चरेत् ।
निर्धतः कालपाछे देवं केशलिनो मतम् ।।३८॥ टीकार्थ-भवमार्ग को स्वीकार करने के अनन्तर सर्व विरति रूप महावत को जिसने धारण किया है, उस साधुको कदाचित् विविध प्रकार के स्पर्श अर्थात् शीत उष्ण आदि परीषह और देवादि बारा कृत अनुकूल या प्रतिकूल उपसर्ग सतायें तो वह उन उपद्रवों के कारण संयमानुष्ठान से लेश मात्र भी विचलित न हो। इस विषय में दृष्टान्त दिखलाते हैं। जैसे-प्रलयकाल का पवन चलने पर भी मेरू पर्वत नहीं डिगता है उसी प्रकार साधु संयम से चलित न हो ॥३७॥
'संवुडे से महापन्ने' इत्यादि । शब्दार्थ-से-सः' वह पूर्वोक्त साधु 'महापन्ने-महाप्राज्ञः' सम्यक
ટીકાર્થ––ભાવમાર્ગને સ્વીકાર કર્યા પછી સર્વ વિરતિ રૂપ મહાવ્રતને જેણે ધારણ કરેલ છે. એ સાધુને કદાચ અનેક પ્રકારના સ્પર્શ અથવા શીત (61) 3, (१२५) विशेष परीष भने हे विशेश्ये ४२॥ मनु અથવા પ્રતિકુળ ઉપસર્ગ સતાવે છે તે એ ઉપદ્રને કારણે સંયમના અનુઠાનથી લેશ માત્ર પણ ચલાયમાન ન થાય આ વિષયમાં દષ્ટાન્ત બતાવતાં કહે છે કે-જેમ પ્રલય કાળને પવન ચાલતો હોય તે પણ મેરૂ પર્વત ડગતે श्री. सन प्रमाणे साधुओ सयमथी यातायभान यु नही, ॥३७॥ 'संवुडे से महापन्ने' त्यात शाय---से-' पडेटा बेस मेवो ते साधु 'महापन्ने-महाप्रज्ञः'
For Private And Personal Use Only