________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समयार्थबोधिनी टीका प्र. श्रु. अ. ११ मोक्षस्वरूपनिरूपणम् ..२२३ ___ अयार्थ:-(कासवेग पवेइयं) काश्पयेन-वर्द्धमानस्वामिना प्रवेदितम् (इमं च धम्ममादाय) इम-वक्ष्यमाणलक्षणं धर्म-दुर्गतिनिषेधेन शोभनगतिधार. कमादाय-गृहीत्वा (महाघोरं सोय) महाघोरं दुरुत्तरत्वाद् महाभयानकं स्रोत:संसारात् (तरे) तरेत्-पारं गच्छेत्, तथा-(अत्तत्तार परिस.ए) आत्मत्राणाय नरकनिगोदादितः आत्मनो रक्षणाय परिव्रजेत्-संयमाऽनुष्ठानं पालयेदिति ॥३२॥
टीका-यस्माद् बौद्धादयो शदिनः श्रमणा अनायाँ मिथ्यादृष्टयः सम्पूर्ण कर्माश्रा समापनाः संसारमातार एव भवन्ति तस्मादिदमुपदिश्यते-'इमंच'
'इमं च धम्ममादाय' इत्यादि।
शब्दार्थ--'कासवेणं पवेइयं-काश्यपेन प्रवेदितं' काश्यप गोत्री भगपान महावीर स्वामी ने बताया हुमा 'इमं च धम्म आदाय-इमं धर्ममादाय' इन धर्म को प्राप्त करके 'महाघोरं सोयं-महाघोरं स्रोतः' महा. घोर संसार सागर को 'तरे-तरेत्' पार करे तथा 'अत्तत्साए परिधएआत्मत्राणाय परिव्रजेत्' आस्म रक्षाके लिये संयमका पालन करे ॥३२॥ _ अन्वयार्थ- काश्यप श्री बर्द्धमान स्वामी के द्वारा प्रणीत तथा दुर्गति को रोक कर सुगति में धारण करने वाले इस धर्म को ग्रहण करके अत्यन्त घोर मंसार को पार करे तथा नरक निगोद आदि के दुःखोसे आत्मा का श्राण (रक्षा) करने के लिए संयम का अनुष्ठान करे ॥३२॥
टीकार्थ-क्योंकि बौद्ध दण्डी आदि श्रमण अनार्य हैं, मिथ्यादृष्टि हैं एवं सम्पूर्ण कर्मास्रव को प्राप्त करनेवाले हैं और उसके फलस्वरूप
'इमं च धम्ममादाय' या
शहाथ - 'कासवेणं पवेइयं- काश्यपेन प्रवेदित' ॥श्यपोत्रणा मापान भलापी२२१॥भी पतास 'इमं च धम्म आदाय-इमं च धर्ममादाय' मान धन प्रात ४५.ने 'महाघोर' सोय-महाघोरं स्रोतः' हामोर थे। सस२ सारने 'तरे तरेत्' पा२ ४२ तथ! 'अत्तत्ताए परिव्वए-आत्मत्राणाय परिब्रजेत' આમ રક્ષા માટે સંયમનું પાલન કરે છે૩૨
અન્વયાર્થ-કાશ્યપ શ્રી વર્ધમાન સ્વામી દ્વારા પ્રણીત તથા દુર્ગતિને રોકીને સુગતિ પ્રાપ્ત કરાવવાવાળા આ ધમને ગ્રહણ કરીને અત્યંત ઘોર સંસારને પાર કરે. તથા નરક નિગે દ વિગેરેના દુખેથી આત્માનું રક્ષણ ४२१। माटे सयभनु म नुहान ४२. ॥३२॥
કાઈ--બૌદ્ધ-દંડી વિગેરે શ્રમણ અનાર્ય છે, મિયા દૃષ્ટિવાળા , અને સંપૂર્ણ કર્યા અવને પ્રાપ્ત થયેલા છે, અને તેના ફલરૂપે ભવ ભ્રમણ
For Private And Personal Use Only