________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समयार्थबोधिनी टीका प्र.शु. भ. ११ मोक्षस्वरूपनिरूपणम् ___ अन्वयार्थः--(वं तु मिच्छविट्ठी अणारिया एगे समणा) एवं तथैव-सच्छिदनौकागतजात्यन्धवत् मिथ्याष्टयः-अनार्याः एके श्रमणाः-शाक्यादयः (कसिणं सोयं आवन्ना) कुस्न-सम्पूर्ण स्रोः कर्मासवरूपम् आपन्नाः-प्राप्ताः सन्तः (महब्भयं आगंतारो) महद्भयं-नरकनिगोदादिपाजिलक्षणं दुःखम् आगन्तार:आगमनशीला प्राप्तारो भवन्तीति । ३१॥ __टीका--'एवं तु एवं तु -अनेनैव प्रकारेण सच्छिद्रनावारूढ नात्यन्धादेव 'एगे' एके केवन 'समाणा' श्रमणाः-शाक्यादयः । 'मिच्छट्ठिी' मिथ्यादृष्टयः 'अणारिया' अनार्या', 'कसिणं' कृत्स्नं-सम्पूर्णम् 'सोय' स्रोतः-माणातिपातादि कर्मास्त्र वस्रोतः, 'आन्ना' आपन्ना:-पाप्ताः सन्तः 'महन्भयं' महद्भयम् , संसारे एवं परिभ्रमणेन नरकादिस्वरूपं दुःखम् 'आगंतारो' आगन्तार:-पाप्तारो भवन्ति । यतः सर्वदा संपारकारणकर्मणः सञ्चये एव प्रयत्नवः भवन्ति, तदा तत्कारणसत्वे कथं न दुःखात्मकं कार्य प्राप्स्यन्तीति । यथा-जात्यन्धो जन्माधः ___ अन्वयार्थ-इसी प्रकार कोई कोई मिथ्या दृष्टि अनार्य श्रमण दण्डी आदि सम्पूर्ण कर्माश्रव रूप श्रोत को प्राप्त होकर महान भय को प्राप्त करने वाले होते हैं ॥३१॥ ___टीकार्थ-जो श्रमण दण्डी आदि मिथ्यादृष्टि और अनार्य है तथा सम्पूर्ण प्राणातिपात आदि कर्मास्रव के स्रोतों को प्राप्न होते हैं, वे सछिद्र नौका पर आरूढ होकर समुद्र को तिरने वाले जन्मान्ध के जैसा नरक निगोद आदि के दुःख रूप महाभय को प्राप्त होने वाले हैं। क्योंकि वे भव भ्रमण के कारणभूत कर्मों का संचय करने में ही प्रयत्नशील रहते हैं। जब दुःखों का कारण विद्यमान हो तो दुःख रूप कार्य की उत्पत्ति क्यों नहीं होगी?
અન્વયાર્થ-એજ રીતે કઈ કઈ મિથ્થા દષ્ટિ અનાર્ય શ્રમણ કર્યા. સવરૂપ ઝરણાને પ્રાપ્ત કરીને મહાન ભયને પ્રાપ્ત કરવાવાળા થાય છે. ૩૧
- ટીકર્થ-જે શ્રમણ દંડી વિગેરે મિથ્યાદષ્ટિ અને અનાર્ય છે. તથા સંપૂર્ણ પ્રાણાતિપાત વિગેરે કર્માસવના સ્ત્રોતોને પ્રાપ્ત થયેલા છે, તેઓ છિદ્રવાળી નૌકા પર બેસીને સમુદ્રને તરવાવાળા જન્માન્ય પુરૂષથી જેમ નરક નિગોદ વિગેરેના દુઃખરૂપ મહા ભયને પ્રાપ્ત થવાવાળા છે. કેમકે–તેઓ ભવ ભ્રમણના કારણભૂત કર્મોને સંચય કરવામાં જ પ્રયત્નવાળા છે, જ્યારે દુઃખોનું કારણ વિદ્યમાન હોય તે દુઃખ રૂપ કાર્યની ઉત્પત્તિ કેમ ન થાય? કહેવાને
For Private And Personal Use Only