________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समयार्थबोधिनी टीका प्र. श्रु. अ. ११ मोक्षस्वरूपनिरूपणम् मूलम्-जहा आसाविणिं नावं, जाइ अंधो दुरुहिया।
इच्छई पारमागंतुं अंतरा य विसीयइ ॥३०॥ छाया--यथा आस्राविणों नावं, जा त्यन्धो दूरुम ।
इच्छति पारमागन्तुम् , अन्तरा च विषीदति ॥३०॥ अन्वयार्थ:--(जहा) यथा (जाइअंघो) जास्यन्धः (आसाविणि नाव) आसाविणीं प्रविशज्जलां नापं नौकाम् (दुरुहिया) दूरुह्य (पारमागंतुं इच्छई) पारमागन्तुमिच्छति नधादेः (अंतरा य विसीयइ) परन्तु सः . अन्तराच नद्याः-मध्ये एव विषीदति-निमज्जतीति ॥३०॥
टीका--शाक्यादीनां विनाशं दर्शयितुं सूत्रकार आह-जहा' यथा 'जाइअंधो' जात्यन्धः-जन्मने वाऽन्धः 'आसाविणि' आखाविणीं-प्रविश्.ज्जलाम् शत'जहा आसाविणि नावं' इत्यादि ।
शब्दार्थ-'जहा-पथा' जिस प्रकार 'जाइ अंधो-जन्मान्धः' जन्मान्ध पुरुष 'आसाविणिं नावं-आस्राविणों नौकम्' छिद्रवाली नाव पर 'दुहियादूह्य' चढ कर पारमागतु इच्छई-पारमागन्तुम् इच्छति' नदीको पार करना चाहता है 'अंतरा य विसीयई अन्तरा च विषीदति' परंतु वह बीच में ही डूब जाता है ॥३०॥ ___ अन्वयार्थ--जैसे कोई जन्मान्ध पुरुष छिद्रोंवाली नौका पर आरूढ होकर किनारे पर आने की इच्छा करता है परन्तु वह बीच में डूब जाता है ।३०। ___टीकार्थ--पूर्वोक्त शाक्य आदि को होने वाले अनर्थकी प्राप्ति सूत्रः कार पुनः प्रदर्शित करते हैं-जैसे जन्म से ही अंधा पुरुष जल जिसमें
'जहा आसाविणि नाव त्यात
श! --'जहा-यथा' २ प्रमाणे 'जाइअधो-जात्यन्धः' -भान्ध ५३५ 'आसाविणि नावं-असाविणी नौकां' छिपाणी ना ५२ 'दुरूहिया-दुरुह्य' यढीने 'पारमागतु इच्छई -पारमागन्तुम् इच्छति' नहीन पा२ ३२१॥ बिछे छ 'अंतरा य विसीयई-अन्तरा च विषीदति' परतुते पयमा भी गय छे. ॥३०॥
અન્વયાર્થ–જેવી રીતે કેઈ જન્માંધ પુરૂષ છિદ્રોવાળી નૌકા પર બેસીને કિનારા પર પહોંચવાની ઈચ્છા રાખે છે, પરંતુ તે વચમાજ ડૂબી જાય છે. ૩૦
ટીકાર્થ–પૂર્વોક્ત શાય વિગેરેને થવાવાળા અનર્થની પ્રાપ્તિ સૂત્રકાર ફરિથી બતાવે છે. જેમ જન્મથી જ આંધળો પુરૂષ પાછું જેમાં પ્રવેશ કરી
For Private And Personal Use Only