________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
D
समयार्थबोधिनी टीका प्र. श्रु. अ. ११ मोक्षस्वरूपनिरूपणम्
अन्वयार्थः---(इइ) इह-अस्मिन् लोके (एगे उ दुम्मई) एके तु दुर्मतयःशाक्यादयः (सुद्धं मग्गं विरादित्ता) शुद्धं निर्दोष मार्ग सम्यग्दर्शनादिरूपं विराध्य. क्षयित्वा (उम्मग्गगता) उन्मार्गगताः-संसारावतरणरूपेण प्रवृत्ताः (दुक्खं घायं ते तहा एसंति) दुःखमष्टप्रकारकं कर्म तथा तत् घातं मरणम् एष्यन्तिप्राप्स्यन्तीति ॥२९॥
टोका-इह' इह-अस्मिन् लोके मोक्षमार्गप्ररूपणे वा 'एगे' एके शाक्यादया, 'दुम्मई' दुर्मतयः-दुष्टा-सावधव्यापारोपादानतया मतिर्येषां ते दुर्मतया
'सुदं मग्ग विराहित्ता' इत्यादि।
शब्दार्थ--'इह-दह' इस लोकमें 'एगे उ दुम्मई-एके तु दुर्मतयः कोई दुर्मनि पुरुष 'सुद्धं मागं विराहिता-शुद मार्ग विराध्य' शुद्ध मार्ग को दूषित करके 'उम्मग्गगता-उन्मार्गगताः' उन्मार्ग में प्रवृत्ति शील पनते हैं 'दुक्खं घायं ते तहा एसंति-दुःखम् घानम् तत्तथा एष्यन्ति' अतः वे दुःख एवं नाशकी प्रार्थना करते हैं ॥२९॥
अन्वयार्थ--इस लोक में कोई कोई दुर्बुद्धि शाक्यदि शुद्ध मार्ग की विराधना करके अर्थात् उसे दृषित करके या छोड़करके उन्मार्ग में संसार के मार्ग में प्रवृत्त होते हैं, वे दुःखको तथा मृत्यु को प्राप्त होंगे॥२९॥
टीकार्थ--इस लोक में अथवा मोक्षमार्ग की प्ररूपणा में, कोई कोई शाक्य आदि सावध व्यापार को स्वीकार करने की बुद्धि वाले होने से
'सुद्धं मग्गं विराहित्ता' त्यादि
१४'- 'इइ-इह' भाभा 'एगे उ दुम्मई-एके तु दुर्मतयः' ।। हुमतियाको ५३५ 'सुद्धं मग विराहिता- शुद्ध मार्ग' विराध्य' शुद्ध भाग २ इपित री२ उम्मग्गगता-उन्मार्गगताः' -भाभा प्रवृत्तिमा मन छे. 'दुक्खं घायं ते तहा एसति-दुःखम् घातम् तत्तथा पुष्यन्ति' तथा तेसो हु:५ અને નાશની પ્રાર્થના કરે છે. મારેલા
અન્વય–આ લેકમાં કઈ કઈ દુબુદ્ધિ શાકય વિગેરે શુદ્ધ માર્ગની વિરાધના કરીને અર્થત તેને દેજવાળે બતાવીને અથવા તેને ડિને ઉન્મા
માં-સંસારના માર્ગમાં પ્રવૃત્ત થાય છે. તેઓ દુખને તથા મરણને જ પ્રાપ્ત કરશે. રિલા
ટીક થે–આ લેકમ અથવા મોક્ષ માર્ગની પ્રરૂપણામાં કઈ કે ઈશાકથ દડી વિગેરે સાવદ્ય વ્યાપારને સ્વીકાર કરવાની બુદ્ધિ વાળા હેવાથી દુર્મતિ
सू. २८
For Private And Personal Use Only