________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समयार्थबोधिनी टीका प्र. श्रु. अ. ११ मोक्षस्वरूपनिरूपणम् २२९ __ अन्वयार्थः --(उवहाणवीरिए) उपधानवीयः-तीव्रतयोविषयकशक्तिमान् (भिक्खू) भिक्षुः-मुनिः (साहुधम्म) साधुधर्म-श्रुतचारित्रलक्षणं क्षान्त्यादि. दशविधं वा धर्मम् (संघए) सन्धयेत् -साधयेत् (च) तथा-(पायधम्म) पापधर्मम्-प्राणातिपातादिकम् (णिराकरे) निराकुर्यात् दूरी कुर्यात् परित्यजेदित्यर्थः । तथा (कोह) क्रोधम् तथा-(पाण) मानम्-गर्वरूपम् (न पत्थर) न मार्थयेत्न वाञ्छन् ॥३५॥
टोका--अपि च-'उवहाणीरिए' उपधानवीय:- षष्ठ टमााग्रतको विषयक 'सधए साहुधम्मं च' इत्यादि।
शब्दार्थ--'उबहाणवीरिए-उपधानवीयः' तीव्र तप करने में शक्तिमान भिक्खू-भिक्षु.' साधु 'साहुधम्म-माधुर्म' श्रुन चारित्रलक्षण अथ क्षात्यादि दश प्रकार के धर्म को 'संधए-साधयेत्' पालन करे 'च-च' तथा 'पावधम्म-पापधर्मम्' प्राणातिपातादिक पाप धर्मको 'गिराकरे-निराकुर्यात्' त्याग करे तथा 'कोहं-कोयम्' क्रोध तशे 'मार्ण -मानम्' गर्वकी 'न पत्थए-न प्रार्थयेत्' इच्छा न करे । ३५॥ ___अन्वयार्थ-तप में पराक्रम करनेवाला भिक्षु साधु धर्म का अर्थात् श्रुन चारित्र धर्म का या क्षमा आदि दस प्रकार के धर्म का साधन करे। पाप धर्म अर्थात् प्राणातिपात आदि का त्याग करे तथा क्रोध और मान की इच्छा न करे ॥३५॥ टीकार्थ-षष्ठभक्त, अष्टम भक्त आदि उग्र तप की शक्ति से युक्त 'संधर साहुधम्म च' त्याल
शा--'उबहाणवीरिए-उपधानवीय:' तर त५ ४२वामा शतिमान 'भिक्खू-भिक्षुः' साधु 'साहुधम्म- साधुधर्मम्' श्रुत यारित्र सक्षम अथवा त्याह ४२ ॥२॥ यमन 'संधये-साधयेत्' पालन रे 'च-च' तथा 'पावधम्म-पापधर्मम्' प्रातिपात विणे३ ५५ यमन 'णिगरे-निरा कुर्यात्' त्या ४२ तथा 'कोह-क्रोधम्' ओष तथा 'माणं-मानम्' . 'न पत्थए-न प्रार्थयेत्' ४२ रे ॥३५॥
અન્નયાર્થી–તપમાં પરાક્રમ શીલ શિક્ષુ એ સદુ ધર્મની અર્થાત્ કૃત ચારિત્ર ધમની અથવા ક્ષમા વિગેરે દસ પ્રકારના ધર્મની સાધના કરવી. પાપ ધર્મ અર્થાત્ પ્રણાતિપાત વિગેરેને ત્યાગ કરે તથા ક્રોધ અને માનની ઈચ્છા પણ કરવી નહીં પણ
ટીકાર્ય--ષષ્ઠ ભક્ત, અષ્ટમ ભક્ત આદિ ઉગ્ર તપની શક્તિથી યુક્ત,
For Private And Personal Use Only