________________
Shri Mahavir Jain Aradhana Kendra
२१०
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सूत्रकृताङ्गसूत्रे
मोक्षकारणस्य स्वरूपं नैव जानन्ति तस्मादिमे सर्वथैव मोक्षस्य दूरे
एव सन्ति ||२५||
मूलम् - ते ये बीओदगं चैवं, तमुहिस्सा ये जं कडं ।
भोच्या झाणं झियायंति, अखेयन्ना असमाहिया ॥ २६ ॥ छाया - ते च बीजोदकं चैत्र, तमुद्दिश्य च यत्कृतम् ।
शुक्त्वा ध्यानं च ध्यायन्ति, अखेदज्ञा असमाहिताः । २६ || अन्वयार्थ : - - (ते य बीओदगं चेव) ते च शाक्यादयः बीजोदकं बीजानिगोधूमादीनि तथा - शीतोदकम् (तमुदिस्सा य जं कडं ) तमुद्दिश्य च यत् कृतं तद्भकैराहारादिकं निष्पादितम् (मोच्चा) भुक्त्वा (झाणं झियायंति) ध्यानम् - आर्त्त
के, स्वरूप को, नहीं जानते । इस कारण वे मोक्ष से दूर ही रहते हैं ॥ २५ ॥ 'ते य बीओदगं चेव' इत्यादि ।
शब्दार्थ - 'ते य बीओदगं चैव ते च बीजोदकं चैत्र' वे बीज और कच्चा जल 'य तमुद्दिस्स जं कडं -तमुद्दिश्य च यत्कृतम्' तथा उनके लिये जो आहार बनाया गया है 'भोच्चा-भुक्त्वा' उसको भोगते हुए वे 'आणं प्रियायंति-ध्यानं ध्यायन्ति' आर्त्तध्यान ध्याते हैं 'अखेपना-अखे दज्ञा:' धर्म के ज्ञान से रहित और 'असमाहिया असमाहिता' समाधिसे दूर है || २६ ॥
अन्वयार्थ -- वे शाक्य तथा दण्डी आदि सचित बीजों को, जलको तथा उनके लिए बनाये गये आहार आदि को भोग कर आर्त्तध्यान વાસ્તવિક માર્ગોને અર્થાત્ વાસ્તનિક સ્વરૂપને જાણતા નથી તે કારણથી તેએ માક્ષથી દૂરજ રહે છે. ારપા
'ते य बीओदगं चेव' हत्याहि
शब्दार्थ'- -'तेय बीओदग' चैव ते च बीजोदकं चैव' तेथे जी ने यु पाणी 'य तमुहिस्स ज क-तमुद्दिश्य च यत्कृतम्' तथा तेभने भाटे ने मार नाववामां आवे छे. 'मोच्चा-भुक्त्वा' तेने लोगवीने तेथे 'ज्ञाणं शियायंति - ध्यानं ध्यायन्ति' मातध्यान मेरे छे. तेथे 'अखेयन्ना- अखेदज्ञाः ' धर्मना ज्ञानथी रहित भने 'असमाहिया - असमाहिताः' समाधिथी दूर છે. ારકા
અન્વયા - તે શાકય અથવા દઉંડી વિગેરે સચિત્ત ખીને જલને તથા તેમને માટે મનાવવામાં આવેલ આહાર વગેરેને ભાગવીને આ ધ્યાન કર છે, પારકા દુઃખને ન સમજવાવાળા તેઓ માક્ષમાથી દૂરજ રહે છે. ારદા
For Private And Personal Use Only