________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समयार्थबोधिनी टीका प्र. श्रु. अ. ११ मोक्षस्वरूपनिरूपणम्
अन्वयार्थ:--(नक खत्ताणं चंदिमा द) नक्षत्राणां मध्ये चन्द्रमा इव (निवाणे परमं बुद्धा) निर्वाणं-मोक्षं परमं सर्वतः प्रधानम् ! इति मन्तार एव बुद्धा-अब गततत्वास्ते एव प्रधाना:-लोके श्रेष्ठा भवन्ति, (तम्हा) तस्मात् (सया) सदा सर्वकालम् (जए) यतः-प्रयत्नशीलः (दंते) दान्तो वश्येन्द्रियः (मुणी) मुनि: (निव्वाणं संधए) निर्वाणम्-मोक्षं साधयेत् ॥२२॥
टीका-'णक्खत्ताणं नक्षत्राणां नक्षत्रेषु वा 'चंदिमा व' चन्द्रमा इच, यथा चन्द्रमाः, नक्षत्राणां मध्ये प्रधानः 'निब्याणं परमं बुद्धा' निर्वाणम्-मोक्षं तदेव 'निव्वाणं परमं बुद्धा' इत्यादि !
शब्दार्थ--'नक्खत्ताणं चंदिमाव-नक्षत्राणां चन्द्रमा इव' जैसे नक्षत्रों में चन्द्रमा प्रधान है इसी प्रकार 'निवाणं परमं बुद्धा-निर्वाणं परमं बुद्धा निर्वाण को सबसे उत्तम मानने वाले पुरुष सबसे श्रेष्ठ है 'तम्हा -तस्मात्' इस कारण से 'सया-सदा सर्वकाल 'जए-यत:' यत्नशील दंते-दान्तः' और जितेन्द्रिय 'मुणी-मुनिः' मुनि 'निव्वाणं संधएनिर्वाणं साधयेत्' मोक्षका साधन करे ॥२२॥
अन्वयार्थ--नक्षत्रों में चन्द्रमा के समान निर्वाण को सर्वप्रधान जानने वाले पुरुष ही उत्तम हैं । अतएव मुनि सदा यतनावान् । इन्द्रियों का दमन करता हुओ निर्वाग की साधना करे ॥२२॥
टीकार्थ--जैसे चन्द्रमा समस्त नक्षत्रों में प्रधान है, उसी प्रकार मोक्ष सबसे प्रधान है, ऐसे मानने वाले ज्ञानी पुरुष सबमें प्रधान हैं । जबकि
'निव्वाणं परमं बुद्धा' त्यादि शा---'नखत्ताणं च दिमाव-नक्षत्राणां चन्द्रमा इव' रेभ नक्षत्रीमा यमा प्रधान छे. मेरा प्रमाणे निव्वाणं परमं बुद्धा-निर्वाणं परमबुद्धाः' निalga सौथी उत्तम भापावागे। पुष सौथी श्रे० छे. 'तम्हा-तस्मान्' २२९थी 'सया-सदा' साज 'जए-यत:' यत्नशीस 'दते-दान्तः' मनेन्द्रिय 'मणी -मुनिः' भुनि 'निव्वाण-संघए-निर्वाणं साधयेत्' भी क्षनु साधन ४२ ॥२२॥
અન્વયાર્થ-નક્ષત્રોમાં ચંદ્રમા સમાન નિર્વાણને સર્વ પ્રધાન માનવાવાળા પુરૂષજ ઉત્તમ છે. તેથી જ મુનિ સદા યાતનાવાન્ થઈ ઈન્દ્રિયનું દમન કરી નિર્વાણની ઉપાસના કરે ૨૨
ટીકાર્ય–જેમ ચન્દ્રમા સઘળા નક્ષત્રોમાં મુખ્ય છે, એ જ પ્રમાણે મોક્ષ સૌથી શ્રેષ્ઠ છે. એમ માનવાવાળા જ્ઞાની પુરૂષ સૌથી શ્રેષ્ઠ છે. જ્યારે મેક્ષ
For Private And Personal Use Only