________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सूत्रकृताङ्गले छाया-येषां तदुपकल्पयन्ति, अन्नपान तथाविधम् ।
तेषां लाभान्तराय इति, तस्मान्नास्तीति नो वदेत् ॥१९॥ अन्वयार्थः--(जेसि तं) येषां माणिनां कृते तत् (तहाविहं अन्नपाणं उवकपंति) तथाविधमन्नपानदि उपकल्पयन्ति-निष्पादयन्ति (तेसिं लामंतरायंति) तेषां लाभान्तरायो विघ्नो भवेत् (तम्हा) तस्मात् कारणात् (नस्थित्ति नो वए) नास्ति पुण्यमित्यपि नो वदेदिति । १९॥
टोका-यदि पुण्यमस्तीति कथने पापं भवति, तदा नास्ति पुण्यमित्येव ब्रूयात् इति वक्तव्ये निषेधपक्षमपि प्रतिषेधयति 'जेसिं तं' येषां तत् 'तहाविहं' 'जेसिं तं उपकप्पंति' इत्यादि।
शब्दार्थ-'जेसि तं-येषां तत्' जिन प्राणियों को दान देने के लिये 'तहाविहं अन्नपाणं उवकप्पंति-तथाविधं अनपानं उपकल्पयन्ति' उस प्रकार का अन्नपान तैयार किया जाता है 'तेसिं लाभांतरायंति-तेषां लाभान्तराय इति उनके लाभ में अन्तराय न हो 'तम्हा-तस्मात् इसलिये 'मस्थिति णो वए-नास्तीति नो वदेत्' पुण्य नहीं है ऐसा भी न कहे ॥१९॥ ___ अन्वयार्थ-जिन प्राणियों के लिए वह प्राणिघात पूर्वक अन्नपानी वे गृहस्थ तैयार करते हैं, उनको लाभान्नराय होगा, इस कारण से पुण्य नहीं है। ऐसा भी न कहे ॥१९॥ ___टीकार्थ-यदि 'पुण्य है ऐसा करने में पाप होता है तो पुण्य नहीं है" ऐसी कह देना चाहिए। ऐसा वक्तव्य उपस्थित होने पर निषेधपक्ष
'जेति तं उवकप्पति' या
शा--'जेसि त-येषां तत्' रे प्रयाने हान भा५। भाटे 'तहावि अनपान उवकप्पति-तथाविध अन्नपान उपकल्पयन्ति' सेवा प्रानु मन पान तैयार ४२वामा भाव छ. 'तेसिं लाभान्तरायांति-तेषां लाभान्तराय इति' तमना भां मतसय-विन ३५ न थाय 'तम्हा-तस्मात' ते भाटे 'नस्थिति नो वए नास्तीति नो वदेत्' पुष्य नथी येवु ५५ नवु ॥१६॥
અન્વયાર્થ––જે પ્રાણિ માટે પ્રાણું ઘાત પૂર્વક અન્નપાણી તે ગૃહસ્થ તૈયાર કરે છે. તેમને લાભાન્તરાય થાય તે કારણે “પુણ્ય નથી” એ પ્રમાણે પણ કહેવું નહીં ૧લા
- '५ ' तेभ इ सी ५५ तु काय तो '५९५ नथी' તેમ કહેવું જોઈએ આ પ્રમાણેનું કથન ઉપસ્થિત થતાં નિષેધક પક્ષને પણ
For Private And Personal Use Only