________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
बोधिनी टीका प्र. श्रु. अ. ११ मोक्षस्वरूपनिरूपणम्
१९५
अन्वयार्थः-- (तहा गिरं समारम्भ) तथा गिरं समारभ्य - मत्कृतकूप खननादौ पुण्यमस्ति नवेति वावयं श्रुत्वा (अस्थि पुण्णं ति णो वए) अस्ति पुण्यमित्येवं वाक्यं नो वदेत् ( अहवा) अथवा (नत्थि पुण्णंति) नास्ति पुण्यमित्यपि ( एवमेयं महभयं ) एवमेतदपि महम्मद निष्टकारकम् अतो न वदेदिति ॥ १७ ॥
Acharya Shri Kailassagarsuri Gyanmandir
टीका -- केनचित्साद्य कूप खननादि कर्मणि प्रवृत्तेन किमस्मादनुष्ठीयमानकर्मणि भविष्यति पुण्यमपुण्यं वेति पृष्ठो मुनिः 'तहा' तथाविधां गिरं वचनम् 'समारम्भ' समारभ्य - श्रुत्वा 'अस्ति भवदनुष्ठितकर्मणि 'पुण्णं ति' पुण्यमिति 'णो वए' नो वदेत् ' अहवा' अथवा 'नत्थि' नास्ति 'पु० ति' पुण्यमिति वा भो वदेत् 'एवमेयं' एवमेतदपि - उभयथाऽपि 'महन्मयं महद्भयमितिमत्वा दोष कारण सावधकर्मानुष्ठानं परेणाऽपि क्रियमाणं नानुमन्येतेति । यदि कूपादिअन्वयार्थ - कुंआ खोदने में पुण्य है अथवा नहीं इस प्रकार के वाक्य को सुनकर साधु 'पुण्य है' ऐसा न कहे, और पुण्य नहीं है ऐसा कहना भी महाभयकारी - अत्यन्त अनिष्टकर है, अतएव ऐसा भी न कहे ॥ १७॥
टीकार्थ - - कूप खनन आदि सावध कर्म में लगा हुआ कोई गृहस्थ, मुनि से पूछे हमारे द्वारा किये जा रहे इस कार्य से पुण्य होगा या पाप होगा ? इस प्रकार के वचन अर्थात् प्रश्न को सुनकर 'आपको इस कार्य से पुण्य होगा' ऐसा न कहे और 'पुण्य नहीं होगा ऐसा भी न कहे, इस प्रकार दोनों प्रकार से महान् भय जान कर दूसरे के द्वारा
धतु मेवा अाश्तु धन पशु 'एवमेयं महन्मय - एवम् एतन्महाभयम् ' भडालय भन छे. ॥१७॥
અન્નયા —કૂવા ખાદવામાં પુણ્ય છે, અથવા નથી ? આવા પ્રકારના વાકથને સાંભળીને સાધુએ ‘પુણ્ય છે' તેમ ન કહેવું. અને પુણ્ય નથી' તેમ કહેવુ તે પણ ભયકારી છે. અર્થાત્ અત્યંત અનિષ્ટ કર છે તેથી તેમ પશુ કહેવું ન જોઈ એ ૫૧૭ના
-
ટીકાય કૂવા ખોદવા વિગેરે સાવદ્ય કમાં પ્રવૃત્ત થયેલા કાઈ ગૃ ગૃહસ્થ મુનિને પૂછે કે-મારા દ્વારા કરવામાં આવતા આ કાથી પુણ્ય થશે ? કે પાપ થશે ? આવા પ્રકારના વચન અર્થાત્ પ્રશ્ન સાંભળીને ‘આપને આ કાર્યથી 'चुएय थशे' तेम डेवु नहीं, तेमन' 'चुएय नहीं थाय' तेम पशु डेवु नही
For Private And Personal Use Only