________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समयार्थयोधिनी टीका प्र. श्रु. अ. ९ धर्मस्वरूपनिरूपणम्
अन्ययार्थ:-(लद्धे) लब्धान्-प्राप्तान (कामे) कामान्-शब्दादिविषयान् (न पत्थेज्जा) न प्रार्थयेत्-न गृह्णीयात् (एवं विवेगे आहिए) एवमुक्तपकारेण विवेक आख्यान:-कथितः (सया) सदा-सर्वकालम् (बुद्धाणं) बुद्धानाम्-आचार्याणाम् (अंतिए) अन्ति-समीपे (आयरियाई) आर्याणि-आर्याणां कर्त्तव्यानि (सिक्खे. ज्जा) शिक्षेत-अभ्यसेदिति ॥३२॥ ___टीका---'लद्ध' लब्धानपि 'कामे' कामान्-शब्दादिकामभोगान् साधुः ‘ण पत्थेजा' न प्रार्थयेत्-संभाप्तमपि मनोज्ञवस्तु जोपभोगे आनयेत्-तदुपभोग न कुर्यात् । कामान , तत्र कामाः मोविशेषलब्धा आसमपरकायप्रवेशादिकाः, तान् , नाऽपि अनागतान् वाऽभिलषेत् प्रत्युत विवेगे' विवेका-सदसद्विचाररूपः 'आहिए' आख्यातः करणीय इति भावः । तथा--'सया' सदा-सर्वकालम् 'सया-सदा' सर्वकाल 'बुद्धाणं-युद्धानान्' आचार्थ के अंतिए अंतिके' समीप 'आयरियाई-अर्याणि' आर्य के कर्तव्यों को 'सिक्खेज्जाशिक्षेत' सीखे ॥३२॥
अन्वयार्थ-साधु प्राप्त कामभोगों की भी अभिलाषा न करे, इस प्रकार का विवेक कहा गया है। वह सदा आचार्यों के समीप आयोचित्त कर्तव्यों को सीखे ॥३२॥ ___टीकार्थ--साधु प्राप्त हुए शब्द आदि कामभोगों की इच्छा न करें उनका उपभोग न करें' उसे आकाशगमन या दूसरे के शरीर में प्रवेश करने की सिद्धि प्राप्त हो जाय तो भी उसका प्रयोग न करे। ऐसा करने पर प्राप्त सिद्धि भी यदि नष्ट हो जाय तो भी कोई हानि नहीं। बुद्धानाम्' माया'नी 'अंतिप-अतिके' समीपे 'आयरियाई-आण' माना ४तयार 'सिक्खेज्जा-शिक्षेत' सीमे ॥३२॥
અન્વયાર્થ–-સાધુએ પ્રાપ્ત થનારા એવા કામની ઈચ્છા કરવી નહીં આ પ્રકારને વિવેક કહેવામાં આવેલ છે. અને સદા આચાર્યોની સમીપ આર્યને ગ્ય એવા કર્મોનું શિક્ષણ લેવું. ૩રા
ટીકાર્ય–સાધુએ પ્રાપ્ત થયેલા શબ્દ વિગેરે કામગની પણ નમિરાજાની માફક ઈરછા કરવી નહીં. તેને ઉપગ કર નહીં. તેને આકાશમાં ગમન કરવાની અથવા તે બીજાના શરીરમાં પ્રવેશ કરવાની સિદ્ધિ પ્રાપ્ત થઈ જાય તે પણ તેને પ્રયોગ કરે નહીં, તેમ કરવાથી પ્રાપ્ત થયેલ સિદ્ધિને નાશ थाय तो पy म यतुं नथी. .
सू० १०
For Private And Personal Use Only