________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समर्थबोधिनी टीका प्र. श्रु. म. १० समाधिस्वरूपनिरूपणम्
११५
अन्वयार्थः - ( वेणुगिद्धे) बैरानुवृद्ध: - प्राणिभिः सह वैरमावं कुणा ( णिचयं करेइ) निचयं द्रव्योपचयं कर्मोपचयं वा करोति (इओ चुए स इदमदुग्र्ग) इतोऽस्मात् स्थानात् च्युतो जन्मान्तरं गतः, इदम् - अर्धतः परमार्थतः दुगं विषमं यातनास्थानमुपै ते प्राप्नोति (तुम्हा उमेद्दात्री मुणी) तस्मात् कारणात् मेघावी - विवेकी मुनिः:- साधुः (धम्मं समिक्ख) धर्म- श्रुत चारित्ररूपं समीक्ष्यअलोच्य (सन् उ विमुक्के) सर्वतः - बाह्याभ्यन्तरात् सङ्गाद् विमुक्त:-रहितः सन् संयमानुष्ठानम् (चरे) चरेत् - विचरेदिति ॥९॥
टीका- 'वेरा गिद्धे' वैरानुगृद्ध: - येन येन परहिंसनादिकर्मणा जन्मान्तरशताऽनुबन्धिवैरमुपजायते, वादविरभावे - अनुगृद्धः - संसक्तः, 'णिचयं' निचयम्-द्रव्यनिचयम्, द्रव्यनिमित्तापादितकर्मनिचयं वा 'करेई' करोति उपादते
तस्मात्त मेधावी मुनिः' इस कारण से बुद्धिमान् मुनि 'धम्मं समिक्खधर्म समीक्ष्य' धर्म का विचार करके 'सव्व उविष्यमुक्के सर्वतः विप्रमुक्तः' सब बन्धनों से मुक्त होकर 'चरे-चरेत्' संगमका अनुष्ठान करे | ९ | अन्वयार्थ - प्राणियों के साथ वैरभाव करनेवाला कर्मों का उपचय करता है । वह इस स्थान से च्युत होकर-जन्मान्तर को प्राप्त होकर वास्तव में विषम यातना के स्थान को प्राप्त करता है । इस कारण मेधावी मुनि धर्म का विचार करके बाह्य आभ्यन्तर संग से सर्वथा मुक्त होकर संयम का अनुष्ठान करे ||९||
टीकार्थ - हिंसा आदि जिस जिस कार्य से सैकड़ो जन्मों तक लगातार वैर की परम्परा चलनी रहती है, ऐसे वैरभाव में वावाजा स्थानामा भन्म धार उरे छे. 'तम्हा उ मेधावी मुणी - तस्मात्तु मेधावी मुनिः' मा रथी मुद्धिमान् भुनि 'धम्मं समिक्ख धर्म' समीक्ष्य' धर्मना विचार उरीने 'सव्व उ विवमुके सर्वतः विप्रमुकः' अधा अधनोथी भुक्त थने 'चरे-चरेत् संयना अनुष्ठानभां तत्पर रहे
અન્વયા —પ્રાણિયાની સાથે વેરભાવ કરવાવાળા કોના સંગ્રહ કરે છે, તે આ સ્થાનથી ચવીને અર્થાત્ જન્માન્તરને પ્રાપ્ત કરીને વાસ્તવિક રીતે વિષમ યાતનાના સ્થાનને પ્રાપ્ત કરે છે, આથી બુદ્ધિમાન મુનિ ધર્મોના વિચાર કરીને ખાદ્ય અને અભ્યન્તર સ`ગથી સર્વ પ્રકારે મુક્ત થઇને સાંચમનુ' अनुष्ठान रे
For Private And Personal Use Only
•
ટીકા—હિંસા વિગેરે જે જે કાચથી સે'કડા જન્મા પન્ત લાગલાગઢ વેરભાવની પરપરા ચાલતી રહે છે. એવા વેરભાવમાં આસક્ત પુરૂષ મનુ