________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समयार्थबोधिनी टीका प्र. शु. अ. १० समाधिस्वरूपनिरूपणम्
१३१
•
छाया - गुप्तो वाचा च समाधि प्रापो, लेगं समाहत्य परिव्रजेत् । गृहं न छदेनापि छादयेत् संमिश्रभावं मजहयात्मजासु ॥ १५ ॥ अन्वयार्थ ः– (ईए य गुतो समाहिपत्तो) बाचा च गुप्तो मौन व्रती समाधि प्राप्तो भवति (लेसं समादु परिव्वज्जा) लेश्यां - वैजस्यादिकां समाहृत्य - उपा दाय अशुद्ध-वृगादिकां लेश्यां परिहृत्य च परिव्रजेत् - संयममार्गे त्रिचरेत् गि म छाए गृहं छदेत् ( ण वि छायज्जा) नापि छादयेत् अन्यद्वाराऽपि तदीय संस्कादादिकं न कारयेत् ( पयासु) प्रजासु - स्त्रीषु ( संमिस्भावं पयहे ) संमिश्र मावं मजलात् परित्यजेदिति ॥ १५ ॥
'गुत्तो वईए' इत्यादि ।
शब्दार्थ - 'एय गुत्तो समाहिपतो वाचागुतो समाधि प्राप्तः ' जो साधु वचन से गुप्त रहता है, वह भाव समाधि को प्राप्त करता है 'लेसं समाह्ड परिव्वज्जा - लेइयां समाहृत्य परिव्रजेत्' साधु शुद्धaourat ग्रहण करके संयमका पालन करे 'गिह'न छाए - गृह न छदेत्' घर स्वयं न छावे और 'णवि छावएज्ज - नापि छादयेत्' दूसरे से भी न छवावे 'पयासु- प्रजासु' स्त्रियो में 'स'मिस्सभावं पयहे - संमिश्र भावं 'प्रजह्यात् ' मिश्र भाव का त्याग करे अर्थात् स्त्रियों के साथ संसर्ग न करे ॥ १५ ॥
अन्वयार्थ - वचन से गुप्त अर्थात् मौनव्रती तथा भाव समाधिको प्राप्त साधु शुक्ल आदि प्रशस्त लेश्या को ग्रहण करके कृष्ण आदि अप्रशस्त लेश्याओं का परित्याग करे और संयम मार्ग में विचरे । गृहको
'गुत्तो वईए' त्याहि
शब्दार्थ -- वइए य गुत्तो समाहिपत्तो वाचागुप्तो समाधि प्राप्तः' ने साधु वयनथी गुप्त रहे छे. ते लाव समाधिने प्राप्त उरे छे. 'लेसं समाहद परि व्वज्जा - लेश्यां समाहृत्य परिव्रजेत्' साधु शुद्ध वेश्याने गृहण उरीने सत्यभनु' पासून उरे' गिद्द न छाप - गृह न छन्' धरने पोते ढांव नहीं मने 'वि छवएज्ज - नापि छादयेत्' भीलनी पांसे पशु अववु' नहीं 'पयासु- प्रजासु' स्त्रियोभां ‘संमिस्स्रभावं पयहे - संमिश्रभावं प्रजह्यात् ' मिश्र भावना त्याग मेरे अर्थात् સિયાની સાથે સ'સગ ન રાખે ॥૧પા
અન્વય-વચનથી ગુપ્ત અર્થાત્ મૌન વ્રત તથા ભાવ સમાધિને પ્રાપ્ત થયેલ સાધુ શુકલ વિગેરે પ્રશસ્ત લેશ્યાને ગ્રહણ કરીને કૃષ્ણ વિગેરે અપ્રશસ્ત લેશ્યાઓના પરિત્યાગ કરે તથા સંયમ માર્ગમાં વિચર. ઘરનું પાતે છાદન
For Private And Personal Use Only