________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सूत्रकृताङ्गसूत्रे 'कयरं' कतरम् 'मग्गं मार्गम् 'आइखेज्जा' अख्यास्ये-कथयिष्यामीति । 'णो' नः 'कहाहि' कथयेति, जम्बूस्वामी सुधर्मस्वामिनं पृच्छति-हे मुने ! यदि मह्यमागत्य देवा मनुष्या वा पृच्छेषुः तदाऽहं तेभ्यः कारं धर्म कथमिष्यामीति स्वं कथयेति भावः ॥३॥ मूलम्-जइ वो केई पुच्छिज्जा, देवा अदुवा माणुसा।
तसिं में पडिसाहिज्जा, मग्गसारं सुंणेह मे ॥४॥ छाया-यदि वः केऽपि पृच्छेयुः, देवा अथवा मनुष्या।
तेषामिमं पतिसाधयेत्, मार्गसारं शृणुत मे ॥४॥ अन्वयार्थ:--(जइ केइ देवा अदुवा माणुसा) सुधर्मस्वामी कथयति-यदि केचिद् देवा अथवा मनुष्या:-संसारभ्रमण भीरवः 'वो पुच्छिन्ना' वा-युष्मान
आशय स्पष्ट है। जम्बूस्वामीने मोक्षमार्ग की प्ररूपणा करने के लिए अपने गुरु सुधर्मा स्वामी से इस प्रकार निवेदन कर के प्रेरणा की ॥३॥ 'जइ यो केह पुच्छिज्जा' इत्यादि ।
शब्दार्थ-'जह केह देवा अदुवा माणुसा-यदि केपि देवा' अथवा मनुष्या' यदि कोई देवता अथवा मनुष्य 'वो पुच्छिज्जा-वः पृच्छेयुः। आपसे पूछेतो तेसि म पडिसाहिज्जा-तेषां इमं प्रतिसाधयेत्' उनसे यह मार्ग का कथन करनाचाहिये 'मग्गमार-मार्गसारम्' वह साररूप मार्ग का कथन 'मे सुणेह-मे शृणुन' मुझसे आपलोग सुनो ॥४॥ તેથી આપ કૃપા કરીને મને તે માર્ગનું કથન સંભળાવે. અર્થાત્ તેવા માર્ગને ઉપદેશ આપ અમને સંભળાવે.
કહેવા આશય સ્પષ્ટ છે જબૂસ્વામીએ મોક્ષની પ્રરૂપણ કરવા માટે પિતાના ગુરૂ સુધર્મા સ્વામીને આ પ્રમાણેનું નિવેદન કરીને મેક્ષ માર્ગનું કથન કરવા પ્રેરણું કરી ૩
'जइ वो केइ पुच्छिज्जा' इत्यादि Autथ-जइ केइ देवा अदुवा माणुसा-यदि केपि देवा अथवा मनुष्याः'
देव म२१मनुष्य 'वो पुच्छिन्ना-वः पृच्छेयुः' मापन पूछे । तेसिं म पडिसाहिज्जा-तेषां इमं प्रतिसाधयेत्' तेने ! भानु थन ४२ मे
रे 'मागसारं-मार्गसारम्' सा२ ३५ भागनु थन 'मे सुणेह- मे श्रुणुत' भारी પાસેથી તમે સાંભળે
For Private And Personal Use Only