________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सूचकृताया दूषयन्ति आत्मानमिति दोषा स्तान्-मिथ्यात्वाऽविरतिपमादकषाययोगरूपान् यद्वा-प्राणातिपातादिकान् दोषान् 'निराकिच्चा' निराकृत्य-निवार्य 'केणई' केनाऽपि जीवेन सह 'मणसा' मनसा 'वयसा चेव' वचसा चैव-वचनेन चैव 'कायसा. घेव' कायेन चैव-शरीरक्रियया अंतसो' अन्तशः-अन्तपर्यन्त यावज्जीवम् 'ण' नैव 'विरुझेज्ज' विरुद्धयेत-मनोवाकायैः केनाऽपि सह विरोधं न कुर्यात् ॥१२॥ सूळम्-संवुडे से महापन्ने, धीरे दत्तेसणं चरे।
ऐसणासमिए णिचं, वजयंते अणेसणं ॥१३॥ छाया-संवृत्तः स महापाज्ञो, धीरो दत्तषणां चरेत् ।
एषणासमितो नित्यं, वर्जगन् अनेषणम् ॥१३॥ अथवा समस्त सावध कार्यों को त्याग कर मोक्षमार्ग के पालन में समर्थ पुरुष मिथ्यात्व, अविरति, प्रमाद, कषाय और योग आदि मात्मा को दूषित करने वाले दोषों को अथवा प्राणातिपात आदि पापों को त्याग करके किसी भी जीव के साथ मन से वचन से और काय से जीवन के अन्ततक विरोध न करे ॥१२॥ _ 'संयुडे से महापन्ने' इत्यादि। ... शब्दार्थ--'से सघुडे महपन्ने धीरे-स संवृतः महाप्रज्ञः धीरः' वह साधु बडा बुद्धिमान् और धीर है 'दत्तसणं चरे-दत्तैषणां चरेत्' जो दियाहुआ एषणीय आहार आदि लेता है 'णिच्चं एसणासमिए-नित्यं एषणासमितः' तथा सदा एषणा समिति से युक्तरहता हुभा 'अणे. અથવા સઘળા સાવધ કાર્યોને ત્યાગ કરીને મોક્ષ માર્ગના પાલનમાં સમર્થ પુરૂષ મિથ્યાત્વ, અવિરતિ, પ્રમાદ, કષાય અને વેગ વિગેરે આત્માને દૂષિત કરવાવાળા દેને અથવા પ્રાણાતિપાત વિગેરે પાપોને ત્યાગ કરીને કઈ પણ જીવની સાથે મનથી, વચનથી અને કાયાથી જીવનના અંત સુધી વિરોધ ન કરે ૧૨ા
'संवुडे से महापन्ने' त्या
शहाथ-'से संबुडे महापन्ने धीरे-सः संवृतः' महाप्रज्ञः धीरः' थे साधु धः। शुद्धिाजी भने धीर छ ४२ 'दत्तेसणं चरे-दत्तैषणां चरेत्' मापामा सास मेषीय भा२ विगेरे खेय छ, “णिच्च एसणासमिए-नित्य एषणा अमिता' तय२ सा मेष समिति युत हिने 'अणेसणं वज्जयते-अने.
For Private And Personal Use Only