________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सूत्रकृताचे मूलम्-हणतं णाणुजाणेज्जा, आयगुत्ते जिइंदिएँ।
ठाणाई संति सड्डीणं, गामेसु नगरेसु वा ॥१६॥ छापा--नन्तं नानु नानीयाद्, पात्मगुतो जितेन्द्रियः।
____ स्थानानि सन्ति श्रद्धावतां ग्रामेषु नगरेषु वा ॥१६॥
अन्वयार्थ:--(सडीण) श्रद्धावताम् (गामेसु वा) ग्रामेषु नगरेषु वा (ठाणाई संति) स्थानानि सन्ति श्रद्धावतां निवासस्थानानि बहूनि सन्ति तत्र-(आयगुत्ते युक्त आहार को साधु ग्रहण न करे तथा संदिग्ध अर्थात् यह शुद्ध है या अशुद्ध, इस प्रकार की शंका से युक्त आहार को भी ग्रहण न करे । यह साधुओं का आचार है ।।१२।। 'हणतं गाणु नाणेज्जा' इत्यादि।
शब्दार्थ--'सड्रोणं श्रद्धावता धर्ममें श्रद्धा रखने वाले 'गामेसु नगरेसु वा-ग्रामेषु नगरेषु वा' गामों में अथवा नगरों में 'ठाणाणि संति -स्थानानि सन्ति' साधुओं का निवास होता है 'आयगुत्ते जिदिएआस्मगुप्तः जितेन्द्रियः' अतः आत्मगुप्त जितेन्द्रिय साधु 'हणतं णाणु जाणे ज्जा-नन्तं नानुजानीयात्' जीवहिंसा करनेवाले को भला न जाने ॥१६॥
अन्वयार्थ-धर्म में श्रद्धा रखने वाले गृहस्थों के ग्रामों में और नगरों में ऐसे स्थान होते हैं, जहां साधु ठहरते हैं । (यह कोई जीव યુક્ત આહારને સાધુએ ગ્રહણ ન કરે. તથા સંદિગ્ધ અર્થાત્ આ શુદ્ધ છે, અથવા અશુદ્ધ છે, આ પ્રકારની શંકા વાળા આહારને પણ ગ્રહણ કરવું નહીં આ પ્રમાણે સાધુઓને આચાર છે. ૧પ
‘हणंत णाणुजाणेज्जा' त्या
शहाय'--'सड्ढीण-श्रद्धावता' धर्ममा श्रद्धा पाणा गामेस नगरेसु वा-ग्रामेषु नगरेषु वा' सभामा मथवा नगरीमा 'ठाणाणि संति-स्थानानि सन्ति' साधुयाना निवास थाय छ 'आयत्ते जिदिए-आत्मगुप्तः जितेन्द्रियः' तथी अभशुस अन तेन्द्रिय सवी साधु 'हणंतं गाणुजाणेज्जा-नन्तं नानु. जानीयात्' सा ४२वामान अनुमति न माये ॥११॥
અન્વયાર્થ—ધર્મમાં શ્રદ્ધા રાખવાવાળા ગૃહસ્થના ગામોમાં અને નગમાં એવા સ્થાને હોય છે, કે જ્યાં સાધુ રહી શકે છે. (ત્યાં કઈ જીવન
For Private And Personal Use Only