________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समयार्थबोधिनी टीका प्र. श्रु. अ. ११ मोक्षस्वरूपनिरूपणम् मूलम्-जइ णो केई पुच्छिज्जा, देवा अदुवा माणुला। . तेर्सि तु कयरं अंग्गं, आइक्खेजा कहाहि गो॥३॥ छाया-यदि नः केऽपि पृच्छेयु, देवा अथवा मनुष्याः ।
तेपो तु कतरं मार्गम्, भारुपास्य कथय नः ॥३॥ अन्वयार्थ(-(जइ केइ देवा अदुवा माणुसा पृच्छिज्जा) यदि केचिदेवा अथवा मनुष्याः मां सम्यग्मार्ग पृच्छेयुः (तेसिं कयरं मग्गं आइक्खेज्जा) तेषां पृच्छता कतरं मार्गमहम् आख्यास्ये (णो कहाहि) नोऽस्माकं कथयेति ॥३॥
टीका--हे मुने! 'जइ' यदि 'केइ केचित् 'णो' नोऽस्मान् 'पुच्छिज्जा' पृच्छेयुः ये केचन देवाः 'अदुवा' अथवा-'माणुता' मनुष्याः 'तेसिं' तेषाम् 'जइ णो केइ पुच्छिज्जा' इत्यादि ।
शब्दार्थ---'जइ केइ देवा अदुवा माणुसा पुच्छिज्जा-यदि केचित् देवा अथवा मनुष्याः पृच्छेयुः' यदि कोइ देवता अथवा मनुष्य हमसे पूछे तो 'तेसि कयर मग आइक्खेज्जा-तेषां कतर मार्ग आख्यास्ये' उनको हम कौनसा मार्ग का कथन करे ‘णो कहाहि-न। कथय' यह आप हमको कहिये ॥३॥ ___ अन्वयार्थ-यदि कोई देव अथवा मनुष्य मुझ से मार्ग के विषय में पूछे तो मैं उन्हें कौनसा मार्ग कहूं ? अतएव आप मुझे वह मार्ग कहिए ॥३॥
टीकार्थ--हे मुनिवर ! यदि कोई देव अथवा मनुष्य मेरे समीप आकर मुझसे पूछे कि मोक्ष का मार्ग क्या है, तो मैं उन्हे क्या मार्ग कहूंगा? अतएव अनुग्रह करके आप मुझे वह मार्ग कहिए।
'जइ वो केइ पुच्छिज्जा' त्या
शा---'जइ केइ देवा अदुबा माणुला पुच्छिजा- यदि केचित् देवा अथवा मनुष्याः' पृच्छेयुः । हेव मय। मनुष्य मने पूछे तो 'सि' कयर मग आइक्खेज्जा-तेषां कतर मार्गम् आख्यास्ये' ते अभे या भागथन ४शो 'णो कहाहि-नः कथय' से आ५ समने ४ ॥3॥
અન્વયાર્થ–જે કઈ દેવ અથવા મનુષ્ય મારી પાસે આવીને મને પૂછે કે મોક્ષને માર્ગ કરે છે ? તે હું તેને કયે માર્ગ બતાવું? તેથી આપ કૃપા કરીને મને તે માર્ગ બતાવે
ટીકાર્થ–હે મુનિવર ! જે કઈ દેવ અથવા મનુષ્ય મારી પાસે આવીને મને પૂછે કે-મોક્ષને માર્ગ કયો છે ? તે હું તેને કયે માર્ગ બતાવું?
For Private And Personal Use Only