________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समयार्थबोधिनी टीका प्र. थु. अ. ११ मोक्षस्वरूपनिरूपणम्
१७९
अन्वयार्थ : - ( महम) मतिमान् - बुद्धिमान (सन्याहिं अणुजुती हिं) सर्वामिरनुयुक्तिभिर्युक्तिसङ्गतिभिर्यु क्तिभिः ( पडिले हिया) पृथिव्यादय इति प्रतिलेख्यपर्यालोच्य (सब्बे अकं तदुक्खा) सर्वे प्राणिनः अकान्तदुःखाः - अभियदुःखाः सुखलिप्सवश्च इति जानीयात् (अओ सब्वे न हिंसया) अतः अस्मादेव कारणात् सर्वान् प्राणिनो न हिंस्यान्न विराधयेदिति || ९ ||
टीका - सामान्यतः पड्जीवनिकायाः प्रदर्शिताः, एतेषु किं कर्त्तव्यमितीदानीं दर्शपति सूत्रकारः - 'सच्चा' इत्यादि । 'सच्चाई' सर्वाभिः 'अणुजुत्सीहिं' अनुयुक्तिभि, अनुकूला चासौ युक्तिरित्यनुकूलयुक्तिः स्वसुखमियत्वादिस्तभिः दोषरहित सपक्षधर्मत्वादियुक्ताभिर्युक्तिभिरनुमानैः - 'मइमं' मतिमान् - दुक्खा:' सभी प्राणियों को दुःख अप्रिय है यह समजे 'अओ सव्वे न हिंसया- अतः सर्वान्नहिंस्यात्' अतएव कोई भी प्राणी की हिंसा न करे ॥ ९ ॥
अथवा
अन्वयार्थ -- बुद्धिमान् पुरुष सभी युक्तियों से पृथ्वीकाय आदि का विचार करके यह समझे कि सभी प्राणी को दुःख आक्रान्त हैं अर्थात् किसी भी प्राणी को दुःख प्रिय नहीं हैं, सभी सुख के अभिलाषी हैं इस कारण किसी भी प्राणी की विराधना न करे ॥९॥
टीकार्थ - सामान्य रूप से छह जीवनिकाय दिखलाए गए हैं। अब सूत्रकार यह कहते हैं कि उनके प्रति हमारा क्या कर्त्तव्य है ? सभी अनुकूल युक्तियों से अर्थात् अपनी सुखप्रियता आदि के विचार से या निर्दोष अनुमान आदि रूप युक्तियों से सत् असत् का विवेक रखने सिद्धि उरीने 'सब्बे अकंत दुक्खा - सर्वे अकान्तदुःखाः' अधा आशियेोने બધા પ્રાણિયાને . दुःख अप्रिय छे. ये बात समझे 'अओ सव्वे न हिंस्रया - अतः सर्वान • हिंस्यात्' भेटवा भाटे अर्थ या प्राणीनी हिंसा न १२वी ॥
અન્યયા બુદ્ધિમાન્ પુરૂષ બીજ યુક્તિયેથી વૃશ્વિકાય વિગેરેના વિચાર કરીને એ સમજે કે–મધા જ પ્રાણિયાને દુઃખ અપ્રિય છે. અને અધા પ્રાણિયા સુખની ઇચ્છા કરવાવાળા છે. તેથી કાઈ પણ પ્રાણીની વિશધના २वी नहीं ॥६॥
ટીકા—સામાન્ય રીતે છ જીવનિકાય બતાવવામાં આવેલ છે. હવે સૂત્રકાર એ કહે છે કે-તેઓની પ્રત્યે અમારૂ શુ કર્તવ્ય છે ? સધળી અનુમૂળ યુક્તિયાથી અર્થાત્ પેાતાની સુખ પ્રિયતા વિગેરેના વિચારથી અથવા નિર્દોષ અનુમાન આદિરૂપ યુક્તિયાથી સત્ અસત્આના વિવેક સમજનારા બુદ્ધિ
For Private And Personal Use Only