________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-
१८२
सूत्रकृतासून 'सार' सारम्-सर्वतः प्रधानम्, एतदेव हि ज्ञानिनो ज्ञानित्वं यज्जीववधान्निवर्सनम् । 'ज' यम् 'कंचण' कमपि जीवम्, 'न हिंसई' न हिनस्ति-न विघातयति कर्मणा मनसा वाचा कायेन वा । तदुक्तम्
'किं ताए पढियाए, पयकोडीए पलालभूयाए ।
'जस्थित्तियं ण णायं, परस्स पीडा न कायया ॥१॥ छाया--किं तया पठितया पदकोटया पलालभूतया।
यत्रैतावन्न ज्ञातं परस्य पीडा न कर्तया इति ॥१॥ तेन पठितेन किम् ? तथा-पलालबदसारसमकोटिपदपठितेनापि किं प्रयोजनं येन एतावदपि ज्ञानं न जातं यत् परेषां पीडनम् विराधनम्' न कर्तव्यमिति भावः ।
'अहिंसा समय' अहिंसा प्रधान समयः आगमः, उपदेशरूपः संकेतो वा तम 'एयावंत' एवंभूतमहिंसासमयमेतावन्तमेव 'विजाणिया' विज्ञाय येन ज्ञातेन परपीडा न भवेत्, कस्यापि जीवनातस्य हिंसा न भवेदिति ज्ञात्वा ज्ञानी पुरुषः कमपि न हिस्यात्, एतावानेवाऽहिंसासिद्धान्तः सिद्धो ज्ञातव्य इति भावः ॥१०॥ वचनकाय से किसी की हिंसा नहीं करते हैं। कहा है-'किताए पहियाए' इत्यादि। ___ 'अन्य को पीडा नहीं पहुंचानी चाहिए, यदि यह समझ न आई तो पलाल के समान निस्सार करोडो पदों को पढ लेने से भी क्या लाभ है।'
शास्त्र का सार भी अहिंसा ही है । ज्ञानी को इतना ही जानने योग्य है कि किसी प्राणी की हिंसा न हो। तात्पर्य वह है कि मेधावी पुरुष किसी की हिंसा न करे । इतना ही अहिंसा सिद्धान्त ज्ञातव्य है ॥१०॥ भन, वयन, मने आयाथी ।नी ५९ सा ४२॥ नथी. 'कि ताए पढियाए' इत्यादि
બીજાઓને પીડા પહોંચાડવી ન જોઈએ. એ સમજણ ન આવે તે પલાલ (વાસ–પરાળ)ની જેમ સાર વિનાને કરેડો પદેને ભણવાથી પણ શું લાભ છે? શાસ્ત્રને સાર પણ અહિંસા જ છે. જ્ઞાનીને એટલું જ જાણવા યોગ્ય છે, કે કોઈની હિંસા ન થાય.
તાતપર્ય એ છે કે –મેધાવી પુરૂષે કેઈની હિંસા કરવી નહી. એટલે જ અહિંસાને સિદ્ધાંન્ત જાણવા મેગ્ય છે. ૧૦
For Private And Personal Use Only