________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८०
सूत्रकृतासूत्र सदसद्विवेकी विद्वान् 'पडिलेहिया' षड्विधजीवनिकायान् पतिलेख्यपर्यालोच्य 'सव्वे' सर्वेऽपि प्राणिनः 'अकंतदुक्खा' अकान्तदुःखा-अमियदुःखादुःखद्वेषकाः सुखवांछकाश्च भवन्ति, 'अशो' अस्मादेव कारणात्-मतिमान् 'सव्वे' सर्वान् 'न हिंसया' न हिंस्यात्, कस्याऽपि प्राणिनो विराधनं न कुर्यात् इति । विद्वान-एतेषु कायेषु युक्त्या जीवत्वं प्रसाध्य, सर्वेऽपि जीवाः मुखलिप्सवो दुःखबेष्टारो भवन्तीत्याकलय्य कमपि न हिंस्यादिति भावः ॥९॥ मूळम्-एयं खुणाणिणो सारं जं ने हिंसइ कंचण ।
अहिंसासमयं चै ऐयावंतं विजाणिया ॥१०॥ छाया-एवं खलु ज्ञानिनः सारं-यन्न हिनस्ति सञ्चन । . अहिंसासमयं चैव-एतावन्तं विज्ञाय ॥१०॥ घाला बुद्धिमान पुरुष षटू जीवनिकायोंका विचार करे। यह सोचे कि सभी प्राणी दुःख को अप्रिय समझते हैं-सभी दुःख के वेषी और सुख के अभिलाषी हैं, इस कारण से मतिमान किसी भी प्राणी की विराधना न करे। ___ भावार्थ यह है कि मेधावी पुरुष इन छहों निकायों में जीवत्व सिद्ध करके और यह निश्चय करके कि सभी जीव सुख के अभिलाषी और दुःख के द्वेषी हैं, किसी भी प्राणी की हिंसा न करे ॥९॥
'एयं खु णाणियो' इत्यादि । . शब्दार्थ--'णाणिणो-ज्ञानिनः ज्ञानी पुरुषका एवं खु सारं-एवं खलु सार' यही-प्राणातिपात से निवृत्त होना यही सार है 'जन कंचण हिंसा-यन्न कञ्चन हिनस्ति' जो वह किमी जीप की हिंसा नहीं માન પુરૂષ પટુ જવનિકાયને વિચાર કરે તે એમ વિચારે કે-બધા જ પ્રાણિયે દુઃખને અપ્રિય સમજે છે. બધા જ દુઃખના હૈષી અને સુખને ઈચ્છનારા છે. તે કારણે બુદ્ધિમાન કોઈ પણ પ્રાણીની વિરાધના ન કરે.
કહેવાને ભાવ એ છે કે --બુદ્ધિમાન પુરૂષ આ છ એ નિકામાં જીવ પણું સિદ્ધ કરીને અને એ નિશ્ચય કરીને-સઘળા છ સુખને ઈચ્છનારા छ. म मनी द्वेष ४२२! . नाहिसा न ४२. ।।६।।
'एवं खु जाणिणो' त्याल शहाथ---'णाणिणो-ज्ञानिनः' ज्ञानी ५३१ने एवं खु सार-एवं खलु सारं
मात् प्रातिपातथी निवृत्त 2०४ सा२ छ. 'ज न कंचण हि. सह-यन्न कञ्चन हिनस्ति' २ ते ५५५ CC २ नथी. 'अहिंसा
For Private And Personal Use Only