________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४०
सूत्रकृतागले मूलम्-आउक्खयं घेवं अबुज्झमाणे, ममाति से साहसकारि मंदे।
अहोयराओ परितप्पमाणे, अद्वेसु मुंढे अजरामरेठव॥१८॥ छाया-आयुःक्षयं चैवाऽबुध्यमानो, ममेति स साहसकारी मन्दः ।
अहनि च रात्रौ च परितप्यमानः, अर्थेषु मूढोऽजरामर इव ॥१८॥ अन्वयार्थः- (आउवयं चेव अबुज्झमाणे) आरम्मामक्तः पुरुषः आयुः क्षयं आयुषो जीवनलक्षणस्य क्षयं-विनाशमबुद्धयमानोऽजानन् (ममावि से) ममेति इदं मे अहमस्य इत्येवं वक्ता ममत्ववानित्यर्थः सः (पाहसकारिमंदे) साहसकारी
'आउक्खयं' इत्यादि।
शब्दार्थ--'आरक्वयं चेव अबुझमाणे-आयु क्षयं चैवाऽअध्य मानः' आरम्भमें आसक्त पुरुष आयुका क्षय को नहीं जानता है 'ममा तिसे-ममत्यवान' परंतु वह पुरुष वस्तुओं पर अपनी ममता रखता हुभावह 'साहसकारि मंदे-साहसकारिमन्दः' पाप कर्म करता ही रहता है और 'अहोय रामो य परितप्पमाणे-अहनि च रात्रौ च परितप्यमानः' दिन रात चिंतामग्न होकर दुःख का अनुभव करता है एवं 'अढेसुअर्थेषु' धन धान्य आदिमें 'अजरामरेश्व-अजरामरवत्' अपने को अजर एवं अमर समझता हुआ 'मूढे-मूढः' धन ओदि में आसक्ति वाले बने रहते हैं ॥१८॥
अन्वयार्थ---अपनी आयु के क्षय को नहीं जानता हुआ ममतावान् पुरुष साहसकारी होता है। वह दिन रात संताप का अनुभव करता 'आउखयं' या
शाय-'आउक्खय चेत्र अबुज्ज्ञमाणे-श्रायुःक्षय चैवाऽवबुध्यमानः' मा. आमा मासत मेवः ५३५ सायुज्यना क्षयने यता नथी. 'ममातिसे-ममन्वपान्' ५२ ते ५३५ परतु। ५२ पोतानी ममता सभीने 'साहसकारिमंदेमाहसकारिमन्दः' पा५४ ४ ४२ते। २९ छे. अने 'अहोय राओय-परीतप्प. माणे अनि च रात्रौ च परितप्यमानः' रात बिता युवा मनीने मना अनुम५ ४३. छ. तर 'अढेसु:-अर्थ'पु' धन धान्य विभा 'अजरामरेख अजरामरवत्" पाताने म१२ अने अमर भानीने 'मूढे-मूढः' ५। विगरेभा આસક્તિ વાળ બની રહે છે. ૧૮ , અન્વયાર્થ-પિતાની આયુષ્યના ક્ષયને ન જાણતે મમતવાળે પુરૂષ સાહસિક થાય છે. તે રાત દિવસ સંતાપ યુક્ત બનીને ધન, ધાન્ય વિગેરે
For Private And Personal Use Only