________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समयार्थबोधिनी टीका प्र. श्रु. अ. १० समाधिस्वरूपनिरूपणम् स धनधान्यादी ममत्ववान पापकर्मणो न बिभेति । रात्रिन्दिवम्-धनचिन्तायां मग्नः, स्वात्मानमजरामरखद् मन्यमानो धनासक्तो दुःखमनु भवतीति भावः ॥१८॥ मूलम्-जहाहि वित्तं पंसवो य सेवं,
जे बंधवा जे य पिया य मित्ता। लालप्पई सेऽविय ऐइ मोहं,
अन्ने जैणा तस्स हैति वित्तं ॥१९॥ छाया-जहाहि वित्तं च पशूश्च सर्वान् , ये ब.न्या ये च पियाश्च मित्राणि ।
लालप्यते सोऽपिच एति मोहम् , अन्ये जनास्तस्य हरन्ति वित्तम् १९। से नहीं डरता है। रात दिन की चिन्ता में मग्न, अपने को अजर अमर समझ कर धन में आसक्त हो कर दुःख का अनुभव करता है ॥१८॥ 'जहाहि वित्तं' इत्यादि।
शब्दार्थ-'वित्तं सव्वं पसयो य जहाहि-वित्तं सर्व पशवश्च जहोहि' धन तथा पशु आदि सब का त्याग करो तथा 'जे बंधवा जे य पिया य. मित्ता-ये बांधवाः ये च पियाश्च मित्राणि' जो बांधव और प्रिय मित्र है 'से विय लालप्पई मोहं एई-सोऽपि च लालप्यते मोहमे ति' वे भी पुनः पुनः अत्यंत मोह उत्पन्न कराता है और जो अत्यंत क्लेशसे संपादन किया है ऐसे 'तेसिं-तस्य' उनका 'वित्तं-वित्तम्' धनको 'अन्ने जणा हरंतिअन्ये जनाः हरन्ति' उसके मरने पर दमरे लोग हर लेते हैं ॥१९॥ કર્મથી ડરતે નથી. રાત દિવસ ધનની ચિંતામાં મગ્ન, અને પિતાને અજર અમર માનીને ધનમાં જ આસક્ત રહીને દુઃખને અનુભવ કરે છે. ૧૮ 'जहाहि वित्तं' त्यादि शहा---'वित्तं सव्वं पसवो य जहाहि-वित्तं सर्व पशुंच जहाहि' धन तथ पशुविजे२ मधाने त्यास । त। 'जं बंधवा जे य पिया य मित्ता-ये बान्धवाः ये च प्रियाश्च मित्राणि रे मांध भने प्रिय मित्रो , 'से वि लालप्पई मोह पई-सोऽपि च लालप्यते मोहमे ति' तमे। ५५ पारवा२ मत्यत माह उत्पन्न घरे . सन २ मयत हु५४ मेगवेस छे. वा 'तेसिं-तस्य तेना 'वित्तं-वित्तम्' धनने 'अन्ने जगा हरति-अन्ये जनाः हरन्ति' तेना भरण પછી બીજા લેક હરણ કરી લે છે. ૧લ્લા
For Private And Personal Use Only