________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समयार्थबोधिनी टीका प्र. शु. अ. ११ मोक्षस्वरूपनिरूपणम्
॥ अथैकादशाध्ययनम् ।
गतं दशममध्यनम् साम्प्रतमेकादशमारभ्यते । अस्य पूर्वेणायमभिसम्बन्धः । तत्र दशमाध्ययने सम्यदर्शनज्ञानचारित्रलक्षण धर्मरूपः समाधिरूपदिष्टः, समाधिaaiदेव मोक्षो भवतीत्यतो मोक्षमार्गनिरूपकमेकादशाध्ययन मारभते । अतो मोक्षमार्गोऽनेन प्रतिपाद्यते । अनेन सम्बन्धेनाऽऽयातस्याऽस्याऽध्ययनस्य इदं प्रथमं सूत्र गाथारूपेण न्यस्तम्
मूलम् - कैयरे मॅग्गे अक्खाये, माहणेणं मईमया ।
जं मग्गं उज्जुं पावित्ता, ओहं तैरइ दुत्तरं ॥१॥
छाया - कतरो मार्ग आख्यातो, माहनेन मतिमता ।
यं मार्गमृजुं प्राप्य, ओघं तरति दुस्तरम् ॥ १॥
१५९
॥ ग्यारहवां अध्ययन प्रारंभ ॥
दसवां अध्ययन समाप्त हुआ । अब ग्यारहवां अध्ययन प्रारंभ किया जाता है । इस अध्ययन का पूर्ववर्ती अध्ययन के साथ यह सम्बन्ध है - दसवें अध्ययन में सम्यग्दर्शन, ज्ञान चारित्र और तपरूप धर्म समाधि का उपदेश दिया गया है। समाधि से मोक्ष की प्राप्ति होती है, अतएव मोक्षमार्ग का निरूपण करनेवाला यह ग्यारहवां अध्ययन प्रारंभ करते हैं। इस संबंध से प्राप्त इस अध्ययन का यह प्रथम सूत्र है - ' कयरे मग्गे' इत्यादि ।
शब्दार्थ - - ' मईमया - मतिमता' केवलज्ञानी 'माहणेणं - माहनेन' माहन माहन ऐसा अहिंसा का उपदेश देने वाले भगवान् महावीर અગિયારમાં અધ્યયનના પ્રારંભ—
દશમુ` અધ્યયન સમાપ્ત થયુ' હવે અગિયારમું અધ્યયન પ્રારંભ કરવામાં આવે છે. આ મધ્યયનને પહેલાના અયયન સાથે આ પ્રમાણેના સબધ છે.-દસમા અધ્યયનમાં સમ્યગ્ દર્શન જ્ઞાન ચારિત્ર અને તપ રૂપ ધમ–સમાધિના ઉપદેશ આપવામાં આવેલ છે. સમાધિથી મેાક્ષની પ્રાપ્તિ થાય છે. તેથી જ મેક્ષમાર્ગનું નિરૂપણ કરવા વાળું. આ અગ્યારમુ ય. યન પ્રારભ કરવામાં આવે છે. આ સંબંધથી આવેલ આ અધ્યયનનુ આ पडे सूत्र छे. - ' कयरे मग्गे' हत्या हि
For Private And Personal Use Only
शब्दार्थ - 'मईमया - मतिमता' ठेवणज्ञानी सेना 'महणेणं - माहनेन' માહેન, માહન એ પ્રમાણેના અહિંસાના ઉપદેશ આપવાવાળા ભગવાન મહા