________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५२
सूत्रकृतासूत्रे एवमेतदेव मृषावादवर्जनम् 'कसिणं' कृस्न-संपूर्णम् ‘णियाणं' भावसमाधिरूपं निर्माणमाहुः । सांसारिकः समाधिदुःखप्रतीकारमात्रकरणादसंपूर्णः, भावसमाधिस्तु सम्पूर्णः । एतस्य-मोक्षलक्षणस्थ भावसमाधे पृपावादलक्षणमतिचारम् 'सयं' स्वयम् 'न कुज्जा' न कुर्यात् 'न य कारवेज्जा' न चाऽन्येन कारयेत् 'करंतमन्नं पि कुर्वन्तमन्यमपि च गाणु नाणे' नानुजानीयात् । कुन्तिमन्यं नानुमोदेत इति ॥२२॥ मूलम्-सुद्धे सिया जाए न दूसएग्जा,
अमुच्छिए य अज्झोववन्ने। धिइमं विमुबके ण ये पूर्यणही,
ने सिलोयगामी य परिव्वएज्जा॥२३॥ छाया-शुद्धे स्यान्जाते न दूषयेत्, अमूच्छितो न चाऽध्युपपन्नः ।
धृतिमान विमुक्तो न च पूजनार्थी, नश्लोकगामी च परिव्रजेत् ।२३। यहां मृषावाद का सर्वथा निषेध किया गया है । यह मृषावाद का त्याग ही सम्पूर्ण भावसमाधि एवं निर्वाण है।
सांसारिक समाधि दुःख प्रतीकार का कारण मात्र ही होने से अपूर्ण है, भावसमाधि पूर्ण है । मृषावाद् मोक्ष रूप भावसमाधि का अतिचार है। इसे मुनि स्वयं न करे, दूसरे से भी न करावे और करने पाले की अनुमोदना भी न करे । इसी प्रकार अन्य पापों का भी तीन करण और तीन योग से परित्याग करें ॥२२॥ 'सुद्धे सिया' इत्यादि।
शब्दार्थ-'सिया सुद्धे जाए न दूसएज्जा-स्यात् शुद्धे जाते न સર્વથા નિષેધ કરેલ છે. આ મૃષાવાદને ત્યાગ એજ સંપૂર્ણ ભાવ સમાધિ અથવા નિર્વાણ-મોક્ષ છે.
સાંસારિક સમાધિ દુઃખ પ્રતીકારનું કારણ માત્ર જ હેવાથી અપૂર્ણ છે, ભાવસમાધિ પૂર્ણ છે. મૃષાવાદ મોક્ષરૂપ ભાવ સમાધિને અતિચાર છે. તેને મુનિએ સ્વયં કરે નહિં, બીજા પાસે પણ ન કરવું અને કરવાવાળાને અનુમોદન પણ કરવું નહીં એ જ પ્રમાણે અન્ય પાપને પણ ત્રણ કરણ અને ત્રણ વેગથી પરિત્યાગ કરે પરા 'सुद्धे सिया' त्या
:-'सिया सुद्ध जाए न दूसएज्जा-स्यात् शुद्धे जाते न दूषयेत्' जाम
For Private And Personal Use Only