________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१५०
सूत्रकृतास्त्रे
वैरं जन्मशतमय्यनुगच्छति, महाभयजनकमिति ज्ञात्वा हिंसात आरमानं
निवर्त्तयेदिति भावः ॥ २१ ॥
मूलम् - मुसं न ब्रूया मुणि अत्तगामी,
Acharya Shri Kailassagarsuri Gyanmandir
निवाणमेयं कसिणं समाहिं ।
संयं न कुज्जा ने य कारवेजा,
कैरंत मन्नपि य णाणुजाणे ॥ २२ ॥
छाया -- मृषा न ब्रूयान्मुनिराप्तगामी, निर्वाणमेतत्कृत्स्नं समाधिम् । स्वयं न कुर्यान्न च कारयेत् कुर्वन्तमन्यमपि च नानुजानीयात् ॥ २२ ॥ आशय यह है कि धर्मपरायण पुरुष पाप से निवृत्त हो । हिंसाजनित वैर सैकड़ो जन्मो तक चलता रहता है। वह महाभयजनक है। ऐसा जान कर अपनी आत्मा को हिंसा से निवृत्त करे ॥२१॥ 'मुसं न बूया' इत्यादि ।
शब्दार्थ - 'अत्तगामी मुणी मुसं न बूगा-आप्तगामी मुनिः मृषा न ब्रूयात्' सर्वज्ञोक्तमार्ग से चलनेवाला मुनि, झूठ न बोले । 'एयं निव्वाणं कसिणं समाहि- एतत् निर्वाणं कृत्स्नं समाधिम्' यह असत्य बोलने का त्याग, संपूर्ण भावसमाधि और मोक्ष कहा गया है 'सयं न कुज्जा न य कारवेज्जा - स्वयं कुर्यान्न च कारयेत्' साधु असत्य वचन तथा दूसरे व्रतों के अतिचारको स्वयं सेवन न करे और दूसरे से सेवन न करावे 'करंतमपि य णाणु जाणे कुर्वन्तमन्यमपि च नानुजानीयात्' तथा दोष सेवन करते हुए दूसरे को अच्छा न जाने ॥ २२ ॥
કહેવાના હેતુ એ છે કે—ધર્મ પરાયણ પુરૂષે પાપથી નિવૃત્ત થવું હિંસાથી થવાવાળુ' વેર સે ́કડા જન્મા સુધી ચાલુ રહે છે, તે ઘણુ જ ભયંકર છે, તેમ તે સમજીને પેાતાના આત્માને હિંસાથી નિવ્રુત્ત કરે ॥૨૧॥
'मुसं न बूया' इत्यादि
शब्दार्थ - - ' अत्तगामी मुणी मुसं न ब्रूया आप्तगामी मुनिः मृषां न ब्रूयात्' सर्वझोत भार्गथी यासवावाजा भुनियो जुहू मोसवु नही' 'एय' निव्वाणं कसिणं समाहि-एतन्निर्वाणं कृत्स्नं समाधिम्' या असत्य मासवानी त्याग संपूर्ण भावसमसिने भे च स छे. 'सयं' न कुज्जा न य कारवेज्जा-स्वयं न कुर्यान्न च कारयेत्' साधु असत्य वयन तथा जील व्रताना अतियारतु स्वयं सेवन न करे अने श्रीजये। पसे तेनु' सेवन न उरावे. 'कर'तमन्नपि य णाणुजाणे - कुर्वन्तमन्यमपि च नानुजानीयात्' तथा दोषानु सेवन करता मेवा भीलने सारो न माने |२२|
For Private And Personal Use Only