________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१४६
सूत्रकृताङ्गसूत्रे
मूलम् -सीहं जहा खुड्डमिंगा चरंता, दूरे वरती पैरिसंकमाणा । एवं तु मेहवि समिक्ख चैम्मं, दूरेण पॉवं परिवेज एजा | २०|
Acharya Shri Kailassagarsuri Gyanmandir
छाया - सिंहं क्या क्षुद्रगाथरन्तो दूरं चरन्ति परिशङ्कमानाः । एवं तु मेधावी समीक्ष्य धर्म, दूरेण पापं परिवर्जयेत् ||२०||
-
अन्वयार्थः - (चरंता सुमिना सोहं जहा परिसंकमाणा ) वने चरन्तः - विचःमः क्षुद्रमृगाः- वन्यपशवः सिंहं परिशङ्कमानाः (दूरे चरंती) दूरेश्व देशेचरन्ति विचरन्ति एवं तु वि एवं तु क्रमेण मेधावी मर्यादावान मुनिः (धम्मं समित्रख) धर्मम् श्रतचारिचाख्यं समीक्ष्य पर्यालोच्य (पात्रं दूरेण परिवजपज्जा) पापं कर्म - प्राणातिपातादिकं दुरेण दुरत एवं परिवर्जयेत् - परित्यजेदिति ॥२०॥
'सीहं जहा खुडूमिगा परंता' इत्यादि ।
शब्दार्थ - - 'चरंता खुडुमिगा सीहं जहाँ परिसं कमाणा चरन्तः क्षुद्रमृगाः सिंहं यथा परिशंकमानाः' वनमें विचरते हुए छोटे मृग जैसे सिंह की आशंका से 'दूरे चरंति दूरं चरन्ति' दूर ही विचरते हैं 'एषंतु मेहावी एवं तु मेधावी' इसी प्रकार बुद्धिमान पुरुष 'धम्मं समिक्खधर्म समीक्ष्य' श्रुत चारित्र रूप धर्मको विचार करके 'पावं दुरेण परिव्वएज्जा- पापं दूरेण परिवर्जयेत्' पापकर्म का दूरसे ही त्याग करे ॥ २० ॥
अन्वयार्थ - - जैसे वन में विचरण करने वाले क्षुद्र मृग सिंह की आशंका करते हुए दूर देश में ही विवरण करते हैं, इसी प्रकार मेधावी पुरुष धर्म का विचार करके दूर से ही पापकर्म का त्याग कर दे ||२०||
'सीहं जहा खुडडमिगा चरता' इत्यादि
शब्दार्थ - 'चरा खुडडमिगा सिहंजड़ा परिसंकमाणा चरन्तः क्षुद्रमृगाः सिहं यथा परिशंकमानाः' वनभां इश्ता सेवा नाना भृगो प्रेम सिंह विगेरेनी साथी 'दूरे चरंति - दूरं चरन्ति' ३२४ शर्या रे छे. अर्थात् २४ ईर्ष्या ४२ ४. 'तुमेहावी - एवं तु मेधावी मे प्रभा युद्धिमान् ३ष 'धम्मं समिक्ख धर्म समीक्ष्य' श्रुत चारित्र ३५ धर्मनो विचार पुराने 'पावं दूरेण परिव्वज्जापाप दूरेण परिवर्जयेत्' पायनो इरथी ४ त्याग ४२ ॥२०॥
અન્વયાથ——જેમ વનમાં ચરવા વાળા ક્ષુદ્રમૃગ, સિંહની શંકા કરીને તેનાથી દૂરના પ્રદેશમાં જ કરે છે. એજ પ્રમાણે બુદ્ધિમાન પુરૂષ ધર્મના વિચાર કરીને દુરથી જ પાપકમ ના ત્યાગ કરી દે
ના
For Private And Personal Use Only