________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समयार्थबोधिनी टीका प्र. श्रु. अ. १० समाधिस्वरूपनिरूपणम् ___ अन्वयार्थः-(मिक्खू) भिक्षुः-भावभिक्षुः परमार्थदर्शी (अरई रइंच अभिभूय) संयमेऽ तिम् असं ममेरतिम्-अनुरागम् अभिभूय-परित्यज्य (तणाइफास) हणादिस्पर्शम् (तह) तथा (सीयफास) शीतस्पर्शम् (उण्हं च) उष्णस्पर्शम् (च दंस) च दंशमशकादिजनितस्पर्शम् (अहियासएज्जा) अध्यासहेत-अधिसहेत तथामन्धम् (मुभि च दुभि च) सुरभि दुमि च (तितिक्खएज्जा) तितिक्षेतसर्व सहेतेति ॥१४॥
टीका-अपिच-विषयविरक्तस्य कथं भावसमाधिर्भवति सत्राह- 'अरई' इत्यादि । 'मिकाबू' भिक्षुः-शरीरगृहादौ स्पृहारहितो मोक्षगमनप्रवणः 'आई' अरतिम्-संपमेऽरुचिम् असं यमे च 'रई' रतिम् 'अभिभूय' अभिभूय-निवार्य उहणस्पर्शको च दंसं-च दंशम् तथा दंशमशकके स्पर्शको 'अहियासएज्जा-अधिसहेत' सहन करे तथा 'सुभिंच दुभिव-सुरभि चासुरभि च' सुगंध एवं दुर्गन्धको तितिक्खएजना-तितिक्षयेत्' सहन करे ॥१४॥ ___ अन्वयार्थ - परमार्थदर्शी भिक्षु संयम में अरति और असंयम में रति (आनन्द) का त्याग करके तृण आदि के स्पर्श कों, शीतस्पर्श को पणस्पर्श को और देशमशक आदि के स्पर्श को सहन करे तथा सुगंध और दुर्गध को भी सह ले ॥१४॥
टीकार्थ-जो विषयों से विरक्त है, उसे भाव समाधि किस प्रकार प्राप्त होती है, सो कहते हैं-शरीर और गृह आदि में निस्पृह (वांछा रहित) मोक्ष गमन में कुशल भाव साधु संयम संबंधी अरति (अमचि) को और असंयम संबंधी रति (आनंद) को हटा कर आगे कहे जाने दंशम्' तथा 'शमा २५शन 'अहियासएजा-अधिसहेत' सहन ४२ तथा 'सुभिं व दुभि व सुरभि चासुरभि च' सुमय भने धने तितिक्खएज्जा-तितिः क्षयेत्' सन ४२ ॥१४॥
અન્વયાર્થ–પરમાર્થને જાણવાવાળા ભિક્ષુએ સંયમમાં અરતિ-અપ્રીતિ અને અસંયમમાં રતિ-પ્રીતિને ત્યાગ કરીને તૃણ વિગેરેના સ્પર્શને શીત સ્પર્શને ઉણ સ્પર્શને અને દેશમશક વિગેરેના સપર્શને સહન કરે તથા સુગંધ અને દુધને પણ સહન કરી લેવી ૧૪
ટીકાર્યું–જે વિષયથી વિરક્ત છે, તેને ભાવસમાધિ કેવી રીતે પ્રાપ્ત થાય છે, તે બતાવવામાં આવે છે. શરીર અને ઘર વિગેરેમાં પૃહા વિનાનો અર્થાત્ ઈચ્છા રહિત મેલ ગમનમાં કુશળ ભાવ સાધુ સંયમ સંબંધી અરતિ અરૂચિ અર્થાત્ અનાદર અને અસંયમ સંબંધી રતિ-પ્રીતિ અર્થાત આ દરને
For Private And Personal Use Only