________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२८
सूत्रकृताङ्गसूत्रे
% 3DEE
भी समाथि प्राप्तो भवति नापरः कश्चिन् समाधिपाप्तो भवति । य एकत्वमावनायुक्तः साधुनहाति मैथुनं परिग्रहं च' रक्षति च विविधान् जीवान् विविधविषयेषु रागद्वेषरहितो निसंशयं भावसमाधि प्राप्तो भवतीति भावः ॥१३ मूलम्-अरई रेई च अभिभूय भिवखू ,
तणाइफासं तह सीर्यफासं । उण्हं च दंसं च ऽहियासएज्जा,
सुभि च दुभि च तिरिक्खएज्जा ॥११॥ छाया-अरति रति चाभिभूय भिक्षुः तणादिस्पर्श तथा शीतस्पर्शम् ।
उष्णं च दंशं चाधिसहेत, मुरमि च दुरभि च तितिक्षेत् ।।१४॥ प्रास होता है । अभिप्राय यह है कि मूल और उत्तर गुणों से सम्पन्न ऐसा मुनि भावसमाधि प्राप्त करता है। जिसमें यह गुग नहीं होते वह भावसमाधि को प्राप्त नहीं कर सकता। __ भाव यह है कि जो साधु मैथुन और परिग्रह का त्यागी होता है, जीवों को अभयदाता होता है और विविध विषयों में रागद्वेष से रहित होता है, वह निश्चय ही भावसमाधि को प्राप्त करता है ॥१३॥
'अरई रइंच' इत्यादि। .. शब्दार्थ--'भिखू-भिक्षुः साधु 'अरई गई च अभिभूय-अरति
तिचाभिभूय' संयम में अरति अर्थात खेद तथा असंयममें रति अर्थात् गग का त्याग कर 'तणाहफासं-तृणादिस्पर्श' तृण आदिका स्पर्श को 'तह-तया' और सीयफास-शीतस्पर्श' शीतस्पर्शक. 'उपहंच-उरुणं च' ભાવ સમાવિ પ્રાપ્ત કરે છે. જેમાં આ ગુણે હેતા નથી. તે ભાવસમાધિ પ્રાપ્ત કરી શકતા નથી
કહેવાને ભાવ એ છે કે—જે સાધુ, મિથુન અને પરિગ્રહને ત્યાગ કરવાવાળા હોય છે, જેને અમય આપવાવાળા હોય છે, અને જુદા જુદા વિષયમાં રાગષ વિનાના હેય છે, તે નિશ્ચય ભાવસમાધિને પ્રાપ્ત કરનારા હોય છે. ૧૩ 'अरई रइच' त्या
शा--भिक्खू-भिक्षुः साधु 'अरई रईच अभिभूय-प्रति रति चाभिः થ' સંયમમાં અરતિ અર્થાત્ ખેદ તથા અસંયમમાં રતિ અર્થાત રાગને त्याग ४०ने 'तणाइकास-तृणादिरश' तृe विगैरेन। २५शन तह-तथा' भने 'सीयफास-शीतपर्श' शीत३५श ने 'उपहच-उणं च' (२५शाने 'च दस-च
For Private And Personal Use Only