________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सूत्रकृताङ्गसूत्रे मूलम्--आहाकडं वा ण णिकामए जा,
णिकामयते य ग संथवेजा। धुणे उरालं अणुवेहमाणे,
चिचाण सोयं अणवेक्खमाणो॥११॥ छाया -- आधाकृतं वा न निकामयेत् निकामयतश्च न संस्तूयात् ।
____धुनीयादुदारमनुप्रेक्षमाणः, त्यक्त्वा च शोकमनपेक्षमाणः ॥११॥ अन्वयार्थ:-'आहाकडं वा ण णिकामएज्जा) आधाकृतं-साधुनिमित्तं कृतमाहा. रादिकं न निकामयेत्-नाभिलषेत् तथा-'णिकामयते य :ण संथवेज्जा) तथाविधकरे । जो बोले सो विचार कर ही योले । शब्द आदि विषय में आसक्ति न रक्खे और हिंसाकारी भाषा का प्रयोग न करे ॥१०॥
'अहाकडं वा ण णिकामएज्जा' इत्यादि।
शब्दार्थ--'आहाकडं वाण णिकामएज्जा-आधाकृतं वा न निकामयेत' साधु आधकर्मी आहारकी इच्छा न करे तथा 'णिकामयते ण संथ. वेज्जा-निकामयतश्च न संस्तुयात् जो आधाकर्मी आगरकी इच्छा करता है उसके साथ परिचय न करे 'अणुवेहमाणे उरालं धुणे-अनुप्रेक्षमाणः उदारं धुनीयात्' निर्जराके लिये शरीरको कृश करे 'अणवेक्खमाणे सोयं चिच्चा-अनपेक्षमाणः शोकं त्यक्त्वा' शरीरकी दरकार न करताहुआ शोक का त्याग करके संयमका पालन करे॥११॥
સંયમમાં પ્રવૃત્તિ કરવી. અને જે બોલવું તે વિચારીને જ બોલવું. શબ વિગેરે વિષયોમાં આસક્તિ રાખવી નહીં અને હિંસા કરવાવાળી ભાષાને પગ ન કરે. નવા _ 'अहाकडं वा ण णिकामएज्जा' या - -'अहाकडंवा " णिकामएज्जा-आधाकृतं वा न निकामयेत' साधु भाषा भी साखानी ६२७ - ४२, तथा 'णिकामयते ण संथवेज्जा-निकामय त्व न संस्तूयात्' रे माया माडा२नी ४२७१ ४रे छे, तेनी साथे परियय न रे णुवेहमाणे उरलं धुणे-अनुप्रेक्षमाणः सदारं धुनीयात्' निराश भाटे शशनिश रे 'अणोक्खमाणे सोयं चिच्चा-अनपेक्षमाणः शाकं त्यक वा' શરીરની દરકાર યાં વિના શાકને ત્યાગ કરીને સનમ પાલન કરે ૧૧
For Private And Personal Use Only