________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सूत्रकृताङ्गसू
--
-
अन्वयार्थ : - ( पयासु) मजासु स्त्रीषु 'विदयाभिनिव्वुढे' सर्वेन्द्रियैरभिनि वृतः संवृतेन्द्रियः (मन्त्रविधमुक्के) सर्वतः बाह्याभ्यन्तरात् संसारात् विमको निःसङ्गः (मुणी चरे) मुनिर्मननशील चरेत् संयमानुष्ठानं कुर्यात् 'पाणे य बुढो वि सत्ते' माणान् पृथिव्यादिकान् पृथक पृथक सत्त्वान् (अट्टे) आर्थान् (दुक्खेण) दुःखेनाष्टकारककर्मणा (परितप्यमाणे ) परितप्यमानान - संसारे परि पच्यमानान् (पासाहि ) पश्य - अवलोकयेत्यर्थः ॥ ४ ॥
टीका- 'पयासु' प्रजासु - स्त्रीषु 'सन्विदियाऽभिनिव्बुडे' सर्वेन्द्रियाभिनिवृतः सर्वाणि च तानि इन्द्रियाणि श्रोत्रादीनि तैः सर्वैरपि इन्द्रियैरभिनिर्वृत्तः संवृतेकर जितेन्द्रिय बने 'सम्बओ विप्यमुक्के-सर्वतो विप्रमुक्तः बाहर और भीतर सभी बन्धनों से मुक्त होकर 'मुणी चरे - मुनिः चरेत्' साधु संयम का पालन करे 'पाणे य पुढो वि सत्ते- प्राणान् पृथगपि सस्वान्' अलग अलग प्राणिवर्ग 'अट्टे आतन' आर्त्त 'दुक्खेण दु खेन' दुःख से 'परितप्यमाणे - परितप्यमानान' संसार में कर्म से पकाये जाते जीवों को देखो ॥४॥
अन्वयार्थ :- स्त्रियों के विषय में सब इन्द्रियों को संवरयुक्त रखने वाला, समस्त बाह्य और आभ्यन्तर संग से सर्वथा युक्त, मुनि संयम का अनुष्ठान करे। पृथ्वीकायिक आदि पृथक पृथक् प्राणियों को आर्त्त एवं दुःख से संतप्त देखे | ४ ||
टीकार्थ--मुनि स्त्रियों में चक्षु श्रोत्र आदि सभी इन्द्रियों से पूर्ण रीति से संवरयुक्त हो अर्थात् जितेन्द्रिय हो । यद्यपि साधु को सभी 'सओ विमुक्के सर्वतो विप्रमुक्त' भरना तथा अधरना मधान गंधनोथी भुत थ ने मुणी वरे - मुनिः चरेत्' साधु संयमनु पालन उरे 'पाणे य पुढो वि सत्ते- प्राणान् पृथगपि सत्वान्' अलग अलग प्रादिवर्ग' 'अट्टे - आर्तान' पीडित धर्म ने दुक्खेण दुःखेन' हुः माथी 'परितप्यमाणे- परितप्यमानान्' संसारभां પકવવામાં આવતાં એવા જીવા ને જુએ ના
અન્વયાય – સ્ત્રિયાના સ્'બધમાં ખધીજ ઈંદ્રિયાને સંવર યુક્ત રાખવાવાળા, સઘળા બાહ્ય અને આભ્યત સગથી મુક્ત મુનિ સંયમનું અનુષ્ઠાન કરે પૃથ્વીકાયક વિગેરે જુદા જુદા પ્રાણિયાને આત અર્થાત્ દુઃખથી પીડા પામતા જુએ ાજાા
ટીકા મુનિએ શ્રિયામાં ચક્ષુ-નેત્ર, કાન વગેરે તમામ ઇન્દ્રિયેથી પૂરેપૂરા સંવર વાળા થવું. અર્થાત્ જીતેન્દ્રિય થવુ. જો કે સાધુએ સઘળા
For Private And Personal Use Only