________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समयार्थबोधिनो टीका प्र. श्रु. अ. १० समाधिस्वरूपनिरूपणम् वादेर्धर्मस्य वक्ता जिनोक्तधर्मेषु शङ्कारहितः पासुकाऽऽहारेण जीवनयापका तपस्वी साधुः सर्वभूनानि-आत्मनस्तुल्यानि संपश्यन् संयम पालयेत् । तर लोके स सुखं चिरं जीवनेच्छावान, आश्रवद्वारं न सेवेत । तथा-धनधान्यादीनां संवयं न कुर्यादिति भावः ॥३॥ मूलम्-सबिदियाऽभिनिव्वुडे पयासु,
चरे मुणी सवओ विष्पमुक्के। पौसाहि पाणे य पुढो वि सत्ते,
दुक्खेण अट्टे परितप्पमाणे ॥४॥ छाया-सर्वेन्द्रियाऽभिनिवृतः प्रजासु, चरेन्मुनिः सर्वतो विममुक्तः।
पश्य पाणां श्व पृथगपि सत्यान् दुःखेनाऽऽनि परितप्यमानान् । के लिए बाह्य और आन्तर तपश्चर्या करने वाला हो तथा भिक्षा. वृत्ति से प्राणनिर्वाह करने वाला हो। ___ आशय यह है -श्रुतचारित्र धर्म का उपदेशक, जिनप्ररूपित धर्म में निश्शंक, प्रासुक आहार से जीवन निर्वाह करने वाला और तपस्वी साधु प्राणीमात्र को अपने समान देखता हुआ संयम का पालन करे । इस लोक में जो सुखपूर्वक जीवित रहना चाहता है, वह आश्रवद्वारों का सेवन न करे तथा धन धान्य आदि का संचय न करे ॥३॥
'सविदिया' इत्यादि।
शब्दार्थ- 'पयासु-प्रजासु' साधु स्त्रियों के विषय में 'सविदियाभिनिव्वुडे-सर्वेन्द्रियैरभिनिवृत्तः' अपनी समस्त इन्द्रियों को रोकસુતપસ્વી હોય, અર્થાત્ કર્મનિરા માટે બાહ્ય અને આભ્યન્તર તપશ્ચય કરવાવાળા હોય, તથા, ભિક્ષા વૃત્તિથી પ્રાણુનિર્વાહ કરવાવાળા હોય,
કહેવાનો આશય એ છે કેકૃતચારિત્ર ધર્મના ઉપદેશક, જીન પ્રરૂપિત ધર્મમાં નિશંક, પ્રાસુક આહારથી જીવન નિર્વાહ કરવાવાળા અને તપસ્વી સાધુ પ્રાણી માત્રને પિતાની સરખા દેખતા થકાં સંયમનું પાલન કરવું. આ લેકમાં જેએ સુખ પૂર્વક જીવવાની ઈચ્છા રાખે છે. તેણે આ અવ દ્વારનું સેવન કરવું નહીં. તથા ધન ધાન્ય વિગેરેને સંચય કરને નહીં ?
'सव्विदिया' त्यादि
शाय –'पयासु-प्रजासु' साधु निमोना सधमा 'मवि दियाभिनिव्वुड़े-सर्वेन्द्रियाभिनिवृत्तः' पातानी अषणी दिया ने शान तेन्द्रिय मने
सू० १३
For Private And Personal Use Only