________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सूत्रकृताङ्गसूत्रः
'जह मम ण पियं दुःखं, जाणिय एयमेव सबजीगणं ।
ण हणइ ण हणावेइ य, समं मण्णइ तेण सो समणो ॥१॥ छाय-यथा मम न प्रियं दुःखं, ज्ञात्वा एवमेव सर्वसरवानाम् ।
न हन्ति न घातयति च, समं मन्यते तेन स श्रमणः ॥१॥ यथा मम दुःखं न प्रियं तथा सर्वेषामपि न पियं दुःखमिति ज्ञात्वा सर्व जीवं स्वात्मतुल्यं मन्यते तेन स न कमपि हन्यात् न वा घातयेत् स इति भावः । तथा-'आय' अप्यते-गम्यते दुर्गती अनेनेति आयो मिथ्यात्वादि कर्माश्रयमक्षणस्तम् 'न कुज्जा' न कुर्यात्' तथा-'चयं' चयमुपचयं चयनम्, धनधान्य द्विपदचतुष्पदादे परिग्रहलक्षणं संचयम् 'न कुज्जा' न कुर्यात् । क एवं न कुद-तत्राह-'जीवियट्ठी' जीविता -संयमजीवितार्थी, 'सुतबस्सी' मुतपस्वी -सुष्टु तपस्वी-कर्मनिर्जरार्थ बाह्याभ्यन्तरतपःकारकः 'भिक्खू' भिक्षुःनिर्दोषभिक्षयव पाणधारका साधुः न हिंसां कुर्यान्नापि कारयेदिति । श्रुतचारि. अपने ही समान समझे। कहाभी है-'जह मम ण पियं दुक्खं' इत्यादि ।
जैसे मुझे दुःख प्रिय नहीं है, उसी प्रकार समस्त जीवों को दुःख प्रिय नहीं है। इस प्रकार जानकर जो न स्वयं जीवों का घात करता है और न दूसरों से घात करवाता है और सब पर समभाव रखता है, वही श्रमण कहलाता है।
तथा जिसके कारण दुर्गति में जाना पड़ता है उन मिथ्यात्व आदि कर्मों के आश्रय को 'आय' कहते हैं । मुनि आय न करे और धन धान्य द्विपद चतुष्पद आदि का संग्रह भी न करे । कौन ऐसा न करे ! जो संघम जीवन का अभिलाषी हो, सुतपस्वी हो अर्थात् कर्मनिर्जरा सभर, उखु ५ छे ४-'जह मम ण पियं दुक्खं' त्या - જેમ મને દુઃખ પ્રિય લાગતું નથી, એ જ પ્રમાણે સઘળા અને દુઃખ પ્રિય લાગતું નથી, આ પ્રમાણે જાણીને જેઓ સ્વયં જીવે.ને ઘાત કરતા નથી. અને બીજાઓ પાસે ઘાત કરાવતા નથી, અને બધા પર સમભાવ शमे छे, ॐ श्रमाय ४३वाय छ,
તથા જેના કારણે દુર્ગતિમાં જવું પડે છે. તે મિથ્યાત્વ વિગેરે કર્મોના भासवत 'बाय' ४३ छे. भूनिये माय ४२वी नही तथा धन, धान्य, द्विपक्ष, બે પગવાળા, ચતુષ્પદ-ચાર ગ વાળા વિગેરેને પણ સંગ્રહ કરે નહીં.
એ પ્રમાણે છે ન કરવું? જેણે સંયમ જીવનના અભિલાષી. થવું હોય,
For Private And Personal Use Only