________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बोधिनी टीका प्र. अ. अ. १० समाधिस्वरूपनिरूपणम्
न्द्रिय इत्यर्थः । यद्यपि साधूनां जितेन्द्रियश्वं सर्वेभ्य एव विषयेभ्यो नितान्तमावश्यकम् नतु केवलं खियाः सकाशादेव । तथापि एकस्यामेव स्त्रियां पचापि शब्दादयो विषयाः सङ्घीभूता भवन्धि' इति हेतोः
तत्र यस्य जयो जेता, सेन्द्रियाणां मतो बुधैः । पराजितः स मन्तव्यः, स्त्रिया यस्तु पराजितः ॥ १ ॥ तत्र जितेन्द्रियत्वकथनमेव सर्वत्रापि जितेन्द्रियत्वं व्यनक्ति, इति मत्वा प्रजासु - इत्युक्तिः ।
विषयों में जितेन्द्रिय होना नितान्त आवश्यक है, केवल स्त्रियों के विषय में ही नहीं, तथापि एक स्त्री में ही शब्द आदि पांचों विषय होते हैं । अतएव ' तत्र यस्य जयो जेता' इत्यादि ।
'जो स्त्री - विषय का विजेता है उसी को विद्वान् पुरुष इन्द्रियों का विजेता मानते हैं । जो स्त्री से पराजित हो जाता है, वह वास्तव मैं पराजित है ।
इस प्रकार स्त्री के विषय में जितेन्द्रिय कहने से सभी विषयों में जितेन्द्रियता प्रकट की गई है । यही मानकर यहाँ 'पयासु' (प्रजासु) अर्थात 'स्त्रियों में' ऐसा कहा गया है। कहा है- 'कलानि वाक्यानि विलासिनीनां' इत्यादि ।
स्त्रियों के मनोहर वाक्य, उनकी चाल, रमणीय नजरें अद्भुत रमत-क्रीड़ा, हास्य, रीति, रस और गंध सब अनोखे एवं आकर्षक होते हैं'।
વિષયામાં જીતેન્દ્રિય થવુ' ખાસ આવશ્યક છે, કેવળ સ્ત્રિયાના સંબંધમાં જ નહી, તે પણ એક સ્ત્રીમાંજ શબ્દ, સ્પર્શ' વિગેરે પાંચ પ્રકારના વિષચે होय छे, तेथी 'तत्र यस्य जयो जेता' इत्यादि
જે સ્ત્રીના વિષયને જીતનારા છે, વિદ્વાન્ પુરૂષો તેને જ ઇન્દ્રિયાને જીતવાવાળા માને છે. જે સ્ત્રીચેાથી પરાજીત પામે છે, ખરી રીતે તેજ પરાજીત ગણાય છે.
આવા પ્રકારની સ્ત્રીના સબંધમાં જીતેન્દ્રિય થવાથી સઘળા વિષયમાં लतेन्द्रियपायु अट धर्म लय छे. खेभ मानीने मडियां 'पयासु' (प्रजासु) स्मर्थात् स्त्रियोमां मा प्रभावामां आवे छे छे है- 'कलानि वाक्यानि विलासिनीनां' इत्याहि स्त्रियोना मनोहर - सुंदर તિ, રસ, અને ગંધ અષા અનેામાં અને આકષ ક ાય
वाथ्यो, हास्य,
છે,
For Private And Personal Use Only