________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सूत्रकृताङ्गसूत्र मूलम्-एएसु बाले य पकुठवमाणे, आवई कम्मसु पायएसु।
अइवायओकारंइ पावकम्म,निजमाणे उकरेइ कम्मं॥५॥ छाया-एतेषु बालश्च प्रकुर्वाणः, आवय॑ते कर्मसु पापकेषु । ___अतिपाततः कुरुते पापकर्म, नियोजयंस्तु करोति कर्म ।।५।।
अन्वयार्थः-(वाले य) बालश्व-सदसद्विवेकविकल: (एएम) एतेषु-षड्. जीवनिकायेषु (पकुब्धमाणे) पकुवाणः एतान् जीवान विराधयन् 'पावएमु कम्मसुआन्द्रई' पापकेषु कर्मसु सत्सु आवय॑ते-पीडयते दुःखभाग् भवति (अइवा यो पावकम्म) अतिपाततः-प्राणातिपाततः पापं कर्म-ज्ञानावरणीयादिकं कर्म कुरुते-उपार्जयति (निउंजमाणे उ कम्मं करेइ) नियोजयंस्तु भृत्यादीन् पाणातिपाते व्यापारयन् पापं कर्म करोति-संपादयत्येवेति ॥५॥
'एएप्सु बाले य' इत्यादि।
शब्दार्थ---'घाले य-बालश्च' अज्ञानी जीव 'एएप्सु-एतेषु' पूर्वोक्त पृथिवीकाय आदि प्राणियों को 'पकुव्यमाणे-प्रकुर्वाण:' कष्ट देता हुआ 'पावएसु कम्मसु आवइ-पापकेषु कर्मसु आवय॑ते' पापकर्म में अथवा इन पृथिवीकाय आदि योनियों में भ्रमण करता है 'अइवाय ओ पाव. कम्मं कीरइ-अतिपाततः पापं कर्म क्रियते' जीवहिंसा करके प्राणी पापकर्म करता है 'निउंजमाणे उ कम्म करेइ-नियोजयन् तु कर्म करोति'
तथा दूसरे के द्वारा हिंसा कराकर भी जीव पाप करता है ।।५।। . अन्वयार्थ-अज्ञानी पुरुष षटूजीवनिकाय की विराधना करता हुआ पापकर्म उपार्जन करके दुःख का भागी होता है । वह प्राणातिपात
'एएसु बाले य' त्या
शहा- 'बाले य-बालश्च' अज्ञानी १ 'एएसु-एतेषु' पक्षi xहेता प्रवीय विगैरे प्राणियोन 'पकुबमाणे-प्रकुर्वाणः' महेताथ। 'पावएसु कम्मसु-आवट्टइ-पापकेषु कर्मठ आवर्त्यते' पा५४ मा ५५१24t 2ीय विगेरे योनियामा प्रमाण ४२ छे. 'अइवायी पावकम्मं कीर ई-अतिपाततः पाप कर्म जियते' सारीने o ५ रे छे. 'निजमाणे 3 कम्मं करे इ-नियोजयन् तु कर्म करोति' त4 wlon! २६ & કરાવીને પણ જીવ પાપકર્મ જ કરે છે. પા
અન્વયાર્થ—અજ્ઞાની પુરૂષ ષડુ જીવનિકાયની વિરાધના કરતે થકે પાપ કમનું ઉપાર્જન કરીને દુખ જોગવવા વાળ બને છે. તે પ્રાણ તિપાત કરીને
For Private And Personal Use Only